________________
ठितं रयणिमत्तं जस्स थंडिलस्स चत्तारि अंगुला अहे अचित्ता तं चउरंगुलावगाढं एयप्पमाणं जहण्णयं विच्छिण्णं । एत्तो हीणतरागं, खुड्डागं तं तु होइ नायव्वं । अइरेगयरं एत्तो, विच्छिण्णं तं तु नायव्वं ।। २ ।। सव्वुकोसं विच्छिण्णं, बारसजोअणं तं च जत्थ चक्कवट्टिखंधावारो ठिो ।। इति श्रीगच्छाचारप्रकीर्णके जत्थ य सबिहिउक्खड' इत्येतद्गाथा ७२ वृत्तौ ॥६॥
अथ कारणे चतुर्मासकमध्येऽपि नावा नद्याद्युत्तरणमनुज्ञातम् । तथा हि
सत्त उ वासासु भवे, संघट्टा तिन्त्रि हुँति उडुबधे । ते तु न हणति खित्तं, भिक्खायरियं च न हणंति ॥२॥ ये सप्तोदकसङ्घट्टा वर्षासु, त्रयः सङ्घट्टाः ऋतुबद्धे साधूनां भवन्ति, ते एतावन्तः क्षेत्रं नोपनन्ति, न च भिक्षाचर्यामुपघ्नन्ति-जह कारणमि पुम्मे, अंतो तह कारणंमि असिवादी । उवहीगहणे लिंपण, नावोपगतेपि जयणाए ॥३॥ त्ति यथा कारणे पूर्णे मासकल्पे वर्षापासे वा अपरक्षेत्राभावे दृष्टमुत्तरणं तथा मासस्यान्तरप्यशिवादिभिः कारणैरुपधेर्वा ग्रहणार्थ लेपानयनाथ वोत्तरणीयम्। कारणे यत्र नावाऽप्युदकं तीर्यते, तत्रापि यतनया सन्तरणीयम् । तत्र चायं विधिः--नावथललेवहेट्ठा, लेवो वा उवरिए व
लेवस्स । दोमि यदिवड्डमर्ग, अद्धं नावाइ परिहाणी ॥४॥ तत्र पूर्वार्द्धपश्चा पदानां यथासङ्ख्थेन योजना-नावुत्तरणस्थानाIA द्यदि द्वे योजने वर्क स्थलेन गम्यते तर्हि तेन गन्तव्यम् , न च नौरारोढव्या । लेबहिट्ठ' ति लेपस्याधस्ताद्दकसङ्घद्देन यदि
सार्द्धयोजनपरिरयेण गम्यते ततस्तत्र गम्यतां न नावमधिरोहेत. एवं योजनपरिहारेण लेपेन गच्छतु न च नावमधिरोहेत्, अर्द्धयोजनपरिहारेण लेपोपरिणा गच्छतु, न च नावमधिरोहेत् । एवं नावुत्तरणस्थानात्स्थलादिषु योजनद्वयादिकं परिहीयते, एवमेव लेपोपर्युत्तरणस्थानात्सार्द्धयोजनपरिहारेण स्थलेन.एकयोजनपरिहारेण सङ्घद्देन, अर्द्धयोजनपरिहारेण वा लेपेन गम्यतां,
Jan Education
For Private 3 Personal Use Only
www.jainelorery.org