SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ विचार ॥१७३॥ थकल्पस्वरूपं किञ्चिल्लिख्यते उत्ता कप्पतिप्पे ति । आयुक्ता उद्यताः सावधाना वा यत्र गच्छे साधवः स्युः कयोः १ कल्पश्च पश्च कल्पनेपौ तयोः, तत्र कल्पो-भोजनानन्तरं पात्रधावनादिरूपः, स च सामान्येन सर्वत्र कन्पसप्तकरूपः, विशेषतस्तु जघन्य मध्यमोत्कृष्टभेदेन त्रिधा, कथम्? ओदनमण्डकयवक्षो दकुल्माषराजमुद्गचवलकच वलिकावृत्तचण कसामान्यचणक निष्पावतुवरीमसूरमुद्गाद्यलेपकृदाहारे गृहीते सति एकः पात्रस्य मध्ये कल्पो द्वितीयो बहिस्तृतीयस्तु सर्वत्रेति कन्पत्रयरूपो जघन्यः । शाकपेयायवागूकङ्गकोद्रवौदनराद्ध मुद्गदान्यादिसौवीरतीमनाद्यल्पलेपकृदाहारे गृहीते सति द्वौ कल्पों पात्रस्य मध्ये, ततो द्वौ बहिः; तत एकः सर्वत्रेति कम्पपञ्चकरूपो मध्यमः । तथा दुग्धदधिचैरेयीतैलघृतगुडपान कादिबहुलेपकृदाहारे गृहीते सति कल्पत्रयं मध्ये, ततो ततो द्वौ सर्वत्रेति कन्पसप्तकरूप उत्कृष्टः । इति वृद्धवादः । हस्ते तु मणिबन्धं यावत्कन्पो देय इति, त्रेपो- प्रपानादिक्षालनलक्षणः, अत्र किश्चिनिशीथसूत्र चतुर्थोद्देशकगतं लिख्यते - जे भिक्खू वा भिक्खूणी वा साणुप्पाए उच्चारपासवण भूमि पडिलेइ न पडिलेहंतं वा सातिजति । अस्य चूर्णि :- साणुप्पाओ णाम चउन्भागावसेसचरिमा तीए उच्चारपासवणभूमी पडलेहिया ।। १ ।। जे भिक्खु वा भिक्खुणी वा तो उच्चारपासवणभूमीओ पडिले ग पडिलेहंतं वा सातिजति । जे भिक्खू वा भिक्खुखी वा खुड्डागंसि थंडिलंसि उच्चारपासवणं परिट्ठवह परिद्वर्वतं वा सातिञ्जइ । अस्य चूर्णि : रणिष्पमाणाओ जं आरओ तं खुड्डागं, तत्थ जो वोसिरइ तस्स मासलहुं आणादिया य दोसा, वित्थरायामेणं, थंडिलं जं भवे रयणिमेत्तं चउरंगुलमोगाढं, जहन्नयं तं तु विच्छिन्नं ॥ १ ॥ वित्थारो - पोहत्तं प्रयामो- दिग्वत्तणं रयणी - हत्थो तम्मा Jain Education International For Private & Personal Use Only रत्नाकरः ॥१७३॥ www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy