SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ भी बीवनंतभम ग्रन्धि ददाति वाचन कार्यः, यदि वखत्याहत्तद्राथा १० इलायते जे भिक्खू वत्थस्स एगं पडियाणियं देह देंतं वा सातिजति । यो वस्त्रस्यैकं थिग्गलं ददाति, ददतं वा स्वादयतिअनुमोदयति तस्य दोषाः। द्वौ कल्पौ सौत्रिको एक और्णिको ग्राह्यः, वर्षाकालं विना औणिक एकको न व्यापार्यो मध्ये सौत्रिको बहिरौणिक इति विधिपरिभोगः। औणिके शरीरे लग्ने पटपदिकादिजन्तुसंसक्त्यादिदोषाः स्युः । जे भिक्खू, । वत्थस्स परं तिहं पडियाणियं देइ देंतं वा सातिजइ । ति यः कारण त्रयाणां थिग्गलानां परतश्चतुर्थ थिग्गलं ददाति तस्य प्रायश्चित्तम् । जे भिक्खू अविहीए वत्थं सिव्वति, सिव्वंतं वा सातिजइ। ति अविधिसीवनं यथा गृहस्थानां पार्श्वद्वयमीलनेन सीवनं तथा न सीव्येत् । जे भिक्खू वत्थस्स एगं फालियगंठियं करेइ, करेंतं वा सातिजति । ति पाटितवखस्योभयोरश्चलयोर्मीलनेन ग्रन्थि ददाति. अधिक मा पाटयत्विति । जे भिक्खू वत्थस्स परंतिण्हं फालियगंठियाणं करेइ करेंतं वा सातिजति । त्ति वस्त्रे ग्रन्थिस्तावदुत्सर्गतो न कार्यः, यदि वस्त्रस्यालाभे ग्रन्थिं करोति तदा त्रयाणां ग्रन्थीनामधिकं ग्रन्थि न कुर्यात् । इति श्रीगच्छाचारप्रकीर्णके 'देसं खित्तं तु जाणित्ता' इत्येतदाथा १४ वृत्तौ १२ पत्रे ॥ ७ ॥ जघन्यतोऽप्यधीताचारप्रकल्पस्यैव निश्रया विहर्त्तव्यमित्यभिप्रायो लिख्यते-- आयारपकप्पधरा, चौद्दसपुवी य जे य तं मज्झा । तन्नीसाइ विहारो, सबालबुड्डस्स गच्छस्स ॥१॥ आचारप्रकल्पधराः-निशीथाध्ययनधारिणो जघन्या गीतार्थाः, चतुर्दशपूर्विणः पुनरुत्कृष्टाः, तन्मध्यवर्तिनः कल्पव्यवहारदशाश्रुतस्कन्धघरादयो मध्यमाः। तेषां जघन्यमध्यमोत्कष्टानां गीतार्थानां निश्रया सबालवद्धस्यापि गच्छस्य विहारो भवति, न पुनरगीतार्थस्य। इति श्रीगच्छाचारप्रकीर्णके 'सीयावेइ विहारं ' इत्येतगाथा २३ वृत्तौ २६ पत्रे॥॥ in Educatan International For Private & Personal Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy