SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ देवताछलनाच, परलोकतोऽपि त्यागः, तत्र श्रुतस्य दत्तस्य निष्फलत्वात्, ऊषरक्षिप्तबीजवदिति । आह च"दुविहो उ परिचाओ इह चोअणकलह देवयाछलणं । परलोगंमि अ अफलं, खित्तंपिव ऊसरे बीयं ॥१॥"ति इति स्थानाङ्गतृतीयस्थानकचतुर्थोद्देशके ॥८॥ केचिदेकान्ततो रागिणोऽपरे च छिद्रान्वेषिण इत्यादि श्रावकेष्वपि वैचित्र्यदर्शनान्न व्यामोहो विधेयो, नापि छिद्रान्वेषिष्वश्रावकधीः कर्त्तव्या, चातुर्विध्यस्यागमे उक्तत्वात् । स चायम् "चत्तारि समणोवासगा पण्णत्ता, तंजहा-अम्मापिइसमाणे भाइसमाणे मित्तसमाणे सवत्तिसमाणे । चत्तारि समणोवासगा पण्णत्ता । तंजहा-अद्दागसमाणे पडागसमाणे खाणुसमाणे खरंटयसमाणे इति” वृत्तियथा-'अम्मापिइसमाणे इति' मातापितृसमानः-उपचारं विनापि साधुषु एकान्तेनैव वत्सलत्वात् ।भ्रातृसमान:अल्पतरप्रेमत्वात्तत्वविचारादौ निष्ठुरवचनाद्गीतेः तथाविधप्रयोजनेष्वत्यन्तवत्सलत्वाचेति । मित्रसमानः-सोपचारवचनादिना विना प्रीतिक्षतेः, तत्क्षतौ चापद्यप्युपेक्षकत्वादिति । समानः-साधारणः पतिरस्याः सा सपत्नी यथा सा सपत्न्या ईष्यावशादपराधान् वीक्षते एवं यः साधुषु दूषणदर्शनतत्परोऽनुपकारी च स सपत्नीसमानोऽभिधीयते इति । 'अद्दागत्ति' आदर्शसमानो, यो हि साधुभिःप्रज्ञाप्यमानानुत्सर्गापवादादीनागमिकान् भावान् यथावत्प्रतिपद्यते संनिहितार्थानादर्शकवत् स आदर्शसमानः । यस्यानवस्थितो बोधो विचित्रदेशनावायुना सर्वतोऽपहियमाणत्वात्पताकेव स पताकासमानः । यस्तु कुतोऽपि कदाग्रहान्न गीतार्थदेशनया चाल्यते सोऽनमन lain Educatio n al For Private & Personel Use Only वालाjainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy