________________
विचार
॥२८॥
इह केचिदज्ञानिनो भूयोभूयः सयुक्तिभिः सिद्धान्तोक्तिभिः सुविहितगीताबर्बोधिता अपि योगापलापा
रत्नाकर ग्रहं न त्यजन्ति, ततस्तान् प्रति 'अश्रान्ताः परोपकारे सन्त' इत्यङ्गीकृत्य पुनरपि योगविधिसत्तासूचकं सूत्रं लिख्यते
"तओन कप्पंति वाइत्तए (तओ अवायणिज्जा पणत्ता) तंजहा-अविणीए विगइपडिबद्धे अविउसियपाहुडे । इति" वृत्तिर्यथा-'तओ इत्यादि' सुगमं नवरं न वाचनीयाः-सूत्रं न पाठनीयाः अत एवार्थमप्यश्रावणीयाः सूत्रादर्थस्य गुरुत्वात्, तत्राविनीतः-सूत्रार्थदातुर्वन्दनादिविनयरहितः, तद्वाचने हि दोषाः।यत उक्तम्"इहरहविनाणथज्झवत्तणुइ, अविणीओलंभिओकिमु सुएणं? । माणट्ठो नासिहिई खएव खारोवसेगो उ॥१॥ गोजूहस्स पडागा, सयं पलायस्सवड्ढई वेगं । दोसोदए य समणं, न होइ न नियाणतुल्लं व ? ॥२॥” निदानतुल्यमेव भवतीत्यर्थः । “विणयाहीया विजा, देइ फलं इह परे य लोगंमि । न फलइ अविणयगहिआ, सस्साणिव तोअहीणाई ॥१॥” तथा विकृतिप्रतिबद्धो-घृतादिरसविशेषगृद्धोऽनुपधानकारीति भावः। इहापि दोष एव । यदाह"अतवोन होइ जोगो,न य फलए इच्छियफलं विजा अवि फलति विउलमगुणं, साहणहीणा जहा विजा॥"त्ति अव्यवसितम्-अनुपशान्तं प्राभृतमिव प्राभृतं नरकपालकोशलिकःपरमक्रोधो यस्य सोऽव्यवसितप्राभृतः। उक्तं ॥२८॥ च-"अप्पेवि पारमाणिं, अवराहे वयइ खामियं तं च । बहुसो उदीरयंतो, अविउसियपाहुडो स खलु ॥१॥"त्ति पारमाणिं-परमक्रोधसमुद्घातं व्रजतीति भावः। एतस्य वाचने इहलोकतस्त्यागोऽस्य प्रेरणायां कलहनात्, प्रान्त-19
Jain Educatio
n
al
For Private & Personel Use Only
jainelibrary.org