________________
Jain Education Intern
तत गं से काले कुमारे अन्नया कयाइ तिहिं दंतीसहस्सेहिं, तिहिं रहसहस्सेहिं, तिहिं श्रससहस्सेहिं, तिहिं मणुयकोडीहिं, गरुलवूहे एक्कारसमेणं खंडणं कुणिएणं रन्ना सद्धिं रहमुसलं संगामं श्रयाए । तते गं तीसे कालीए देवीए अनया कयावि कुटुंबज गरियं जागरमाणीए अयमेयारूवे अज्झत्थिए जाव समुप्पजित्था एवं खलु ममं पुत्ते काले कुमारे तिहिं दंति सहसेहिं जब ओवा से मन्ने किं जतिस्सति नो जतिस्सति १ जीविस्सह नो जीविस्सइ ? पराजिणिस्स णो पराजिणिस्स ? ॥ इति वृत्तिर्यथा--' एवं खलु जंबू १ तेणं कालेणं ' इत्यादि ' इहेव ' इति इहैव देशतः प्रत्यासन्ने न पुनरसंयेयत्वावृद्धीपानामन्यत्रेति भावः, भारते वर्षे क्षेत्रे चंपैषा नगरी अभूत् । रिद्धेत्यनेन ' रिद्धत्थमियस मिद्ध ' इत्यादि दृश्यम्, व्याख्या तु प्राग्वत्, तत्रोत्तरदिग्भागे पूर्णभद्रनामकं चैत्यं व्यतरायतनं, ' कूणिए नामं राय ' त्ति कूणिकनामा श्रेणिजराजपुत्रो राजा ' होत्थ' त्ति अभवत् ' तद्वर्णको 'महयाहिमवंतमहंत मलय मंदरमहिंदसारे ' इत्यादि, पसंतडिंबडमरं रजं पसाहेमाणे विहरइ ' इत्येतदन्तः, तत्र महाहिमवानिव महान् शेषराजापेक्षया तथा मलयः - पर्वतविशेषो मन्दरो - मेरुः महेन्द्र :- शक्रादिदेवराजः तद्वत्सारः- प्रधानो यः स तथा तथा प्रशान्तानि डिम्बानि विघ्नाः उमराणि - राजकुमारादिकृतविवरा यस्मिन् तत्तथा, (राज्यं ) प्रसाधयन् - पालयन् विहरति - श्रास्ते स्म । कुणिकदेव्याः पद्मावतीनाम्न्या वर्णको यथा-' सूमाल । जाव विहरति ' यावत्करणादेवं दृश्यम् -' सुकुमालपाणिपाया अहीण पंचिंदियसरीरा ' श्रहीनानि अन्यूनानि लक्षणतः स्वरूपतो वा पञ्चापीन्द्रियाणि यस्मिंस्तत्तथाविधं शरीरं यस्याः सा तथा, ' लक्खणवंजणगुणोववेया ' लक्षणानि - स्वस्तिकचक्रादीनि व्यञ्जनानि-मषीतिलकादीनि तेषां यो गुणः - प्रशस्तता तेन उपपेता-युक्ता या सा तथा उप अप इता शब्दत्रयस्थाने
For Private & Personal Use Only
www.jainelibrary.org