________________
__ श्रेष्ठि-देवचन्द्र लालभाई-जैन-पुस्तकोडारे ग्रन्थाङ्कः ७२ । जगद्गुरुश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयविरचितो
विचाररत्नाकरः।
संशोधका:-ज्योतिःशास्त्रविशारद-प्राचार्यवर्यश्रीमद्विजयदानसूरीश्वराः। मुद्रणकारिका-श्रेष्ठि देवचन्द्र लालभाई जैन पुस्तकोद्धार संस्था । प्रसिद्धिकारक:-जीवनचन्द्र साकरचन्द्र जह्वेरी, अस्याः कार्यवाहकः।
इदं पुस्तकं मोहमय्यां जीवनचन्द्र साकरचन्द्र झवेरी इत्यनेन
भावनगरे 'आनंद' मुद्रणालये गुलाबचन्द लल्लूभाई द्वारा मुद्रापयित्वा प्रकाशितम् । वीर संवत् २४६३. विक्रम संवत् १९८३.
सन १९२७. [प्रति १०००] वेतन रु.३-०-०
[Rs. 3-0-0]
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org