________________
विचार
रत्नाकर
॥१६६
उद्यत्कोकनदच्छदाकृतिपदाङ्गुष्ठे यदालिङ्गितो, मेरुः कुञ्जरकर्णपर्णचपलो येनार्मकत्वे कृतः। सोढं तेन च पामरामृतकृतं कष्टं यदेतद्यं, स्मारं स्मारमपारमुदगुरमखो, नाद्यापि किं मोदते ॥२॥ सार्वः पूर्वमपूर्वपूर्वरचनाबीजं तु पर्वावली, मौलिखश्चितरत्नकान्तिलहरीनिर्यनरम्यक्रमः। कल्याणाकुरकन्दलोऽमलमनःसङ्कल्पकल्पद्रुमः, सः श्रीवीरजिनेश्वरः समभवद्भद्रुमांभोधरः ॥ ३ ॥ त्रिभिर्विशेषकम्तत्पदप्रभुरभूदथ जेता, श्रीसुधर्मजिनशासननेता। आयुगान्तमपि सन्ततिशाखा, भाविनी भगवती भुवि यस्य ॥४॥ तस्य पट्टसरणाः चरणाय्याः, सूरयः समभवन् बहवोऽपि । येषु वाच्यमपि वर्षसहस्र-नैव सच्चरितमन्यतमस्य ॥५॥
श्रीमदानन्दविमलाभिधः समभवद्भुवनभानुस्ततोऽनुक्रमान्मुनिपतिः । येन शैथिल्यनिर्मूलनानिममे, निर्ममेशेन जिनशासनस्योनतिः॥६॥ तस्य संविनचूडामणेर्गुणगणान् , गणयितुं कः चमः श्रमणधरणीपतेः। यद्विहारेण सद्वासना जज्ञिरे, भुवि जना मलयपवनेन फलदा इव ॥ ७ ॥ तदनु विजयदानः मूरिरासीदसीमोज्ज्वलमहिमनिधानं सर्वसाधुप्रधानम् । त्रिदश इह यदंधिद्वन्द्वभक्तां पयोधे-बहनविलयमग्नां श्राविकामुद्दधार ॥८॥ अपरमपि कियतं वर्णयामस्तदीयं, निरुपममहिमानं भासमानं युगेऽस्मिन् । अधिरजनिनिकायो हिंसकव्यन्तरो यो, निजविशदचरित्रैः श्रावकं तं चकार ।। ६॥
॥१६॥
Jain Education in
For Private & Personel Use Only
www.jainelibrary.org