________________
तत्पदृषितिपालभालतिलकश्चन्द्रान्वयालङ्कति-विद्वन्मंडनहारहीरविजयः सूरीश्वरः सोऽभवत् । सद्वैराग्यविवेकिता विनयिता सौभाग्यभाग्यादिजं, जाग्रद्यस्य यशो दिशो धवलयनाद्यापि किं माद्यति ॥ १० ॥ हेमाचार्यमवार्यवर्ययशसं सम्यग्विचार्याऽपि नो, काचिच्चित्तचमत्कृतिः स हि गुरुर्देवीगणोपासितः । चित्रं किं त्विदमद्य तेन गुरुणा काले कलौ जाग्रति, म्लेच्छः स्वच्छमतिः कृतः कृतधिया भूमीश्वरोऽकम्बरः ॥११॥ यं विश्वैकगुरुं ननाम सुमतिलङ्कापतिर्मेघजी-संज्ञो विज्ञजनैः समं समयवित्यक्त्वाऽधिपत्यं महत् । हंसः केनचिदंहसा निपतितश्चेत्पन्वले पङ्किले, स्वच्छः किं तत एति नातिरयतः सन्मानसो मानसम् ॥ १२॥ यस्योद्गायति डब्बराभिधसरो नित्यं निजाङ्केशय-प्राणित्राणभवं यशो नवमिव व्यालोलवीचिस्वनैः। क्रोडक्रीडदनेकविष्किरगरुत्पातारवोन्मर्दलं, झिल्लीझकृतितालमन्तिकगतैः पारापतै कृतम् ॥ १३ ॥ यौ शत्रुञ्जयरैवताचलगिरी सङ्कोचमाप्तौ पुरा, म्लेछोत्सर्पितचंडदंडभयतः शीर्षस्थदेवालयो। येनैतावभयावुभौ तु विहितौ दीप्तौषधीदीपिको, रात्रावप्युरुलोकचक्रकलितौ नित्योत्सवौ तिष्ठतः ॥१४॥ विद्वल्लोचनसोमसोमविजयो यस्यान्तिषत्कुञ्जरो, मन्त्री सौकृतकृत्यमन्त्रविषये मित्रं मनःप्रीणने । मञ्जूषा समयार्थसार्थनिकरे भूषा स्वकीयान्वये, मान्यो मानविमानिमानवनुतः श्रीवाचकः सोऽभवत् ॥१५॥ यच्चारित्रमखिन्नकिारगणादाकर्ण्य कर्णामृतं, सभ्यानीक्षितुमक्षमः समभवबजाविनम्राननः। सर्वत्रोद्गतनेत्रपत्रपटलस्तत्रापि लज्जाकुलः, स्वं धतुं न शशाक पाकमथनो ध्यायनाहिल्याननम् ॥१६॥
जूषा समयार्थसाधानका यस्यान्तिपत्कुञ्जरो, मन्त्री लोकचक्रकलितौ नित्योत्सवमा
Jain Education
a
l
For Private Personal use only
|www.jainelibrary.org