SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ विचार रत्नाकरः ॥२०॥ श्रीमद्वारपरंपरासुरलता सन्तापितां सागरैः, क्षारोमिप्रकरानुकास्थिचनव्यालोक्य येनामुना । कृत्वा वैजयपक्षमंडपमिमां तत्राधिरोप्यादरात् , प्रौढाकारि तथा यथा जगदिमां तुष्टं फलैः सेवते ॥ १७॥ अष्टभिरर्थतः कुलकम् तदनु मनुजमान्योऽनन्यसामान्यभाग्यस्त्रिभुवनगुरुपट्टे सूरिशको बभूव । विजयिविजयसेनः फेनपिंडावदातः, प्रसृमरवरकीर्तिमूर्तिमान् पुण्यराशिः ॥१८॥ येनात्युन्मदवादिवृन्दहृदयक्ष्मापीठजन्मा महान् , मर्वचोणिरुहः क्षणादपि तथा निर्मुलमुन्मलितः। भूपाकब्बरसंसदि स्ववचनयुक्तिप्रथापेशलै-माद्यद्वन्धुरसिन्धुरोधुरकरैरम्भोजमाला यथा ।। १६ ॥ तत्पट्टाभ्रमुकान्तसुन्दरशिरःशृङ्गारवास्तोष्पतिः, षट्तर्कोदधिमन्दरः स्मरजयी चारित्रिचूडामणिः । चञ्चच्चन्द्रकुलाब्धिचन्द्रसदृशश्चन्द्रोज्ज्वलश्रीयशाः, स श्रीमान् विजयप्रयुक्ततिलकः सूरीश्वरः सोऽभवत् ॥ २० ॥ यः श्रीमरिवरः समत्वमदधद्धाजिष्णुना जिष्णुना, लक्ष्मीदवकटाक्षपात्रमतनुप्रद्युम्नसम्पादकः। दधे येन जिनाधिराजवचनश्रेणीधरित्री ध्रुवम् , दर्पान्धोरगघोरसागरजलैरामाव्यमाना बलात् ॥ २१ ॥ तत्पट्टाधिपतिः क्षितीशततिभिः स्तुत्यक्रमाम्भोरुहः, सूरिश्रेणिशिरोमणिः स विजयानन्दः क्षमामृद्धिभुः। स्वच्छश्रीस्तपगच्छराज्यमखिलं शास्ति प्ररास्ताभिध-स्तीर्थाधीशपदारविन्दविलसद्भक्तिर्विमुक्तिप्रियः ॥ २२ ॥ ॥२०॥ Jain Education Interne For Private & Personel Use Only allaw.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy