________________
अवरे णत्थिकवादिणो वामलोकवादी भणंति-मुमति णत्थि जीवो, ण जाइ इह परे वा लोए, न य किंचिवि फुसइ । पुणपावं, नत्थि फलं सुकयदुकयाणं, पंचमहाभूतियं सरीरं भासंति, हे वातजोगतत्तं, पंच य खंधे भणंति केई, मणं च मणजीविया वदंति, बाउ जीवो ति एवमाहंसु, सरीरं सादीय सणिधणं इह भवे एगे भवे तस्स विप्पणासंमि सव्वणासो त्ति एवं जंपति मुसावादी, तम्हा दाणवयपोसहाणं तवसंजमवंभचेरकल्लाणमादियाणं णत्थि फलं, णवि य पाणिवहं अलिअवयणं, न चेव चोरिककरणं परदारसेवणं वा, सपरिग्गहपावकम्मकरणंपि णत्थि किंचि, ण णेरइयतिरियमणुयाण जोणी, ण देवलोको वा अत्थि, ण य अस्थि सिद्धिगमण, अमापियरोवि णत्थि, णवि अस्थि पुरिसकारो, पञ्चक्खाणमवि णस्थि, णवि अस्थि कालमच्चू, अरहंता वा चक्कचट्टी बलदेवा वासुदेवा नत्थि, गेवस्थि केवि रिसओ धम्माधम्मफलं वा व अस्थि किंचि बहूअं व थोवकं वा, तम्हा एवं विजाणिऊण जहा सुबहुइंदियाणुकूलसु सव्वविसएसु वट्टह, णत्थि कावि किरिमा वा अकिरिया वा एवं भणंति, णत्थिकवादियो वामलोगवादी। इमंपि बितियं कुदंसणं असब्भाववादियो | पसवेंति मूढा-संभूत्रो अंडकाओ लोको, संयभूणा सयं च निम्मिओ, एवं एतं आलियं पयावइणा इसरेण य कयंति केई, एवं विण्हुमयं कसिणमेव य जगंति केई, एवमेके वदंति मोसं एको आया अकारको वेदको य सुकयस्स दुक्यस्स, करणाणि कारणाणि य सव्वहा सबहिं च णिच्चो य णिकियो निग्गुणो य, अणुवलेवो (अन्नो य लेवओ) त्तिवि य एवमाहंसु असम्भावं । जैपि इहं किंचि जीवलोगे दीसइ सुकयं वा दुक्कयं वा । एयं जइच्छाए वा सभावेण वावि दइवतप्पभावो वावि भवति । णत्थित्थ किंचि कयकं तत्तं लक्खणविधाणं णियतीयकारिका, एवं केइ जंपंति इड्डिरस
Jan Education Inter
For Private Personal Use Only
Sr.jainelibrary.org