________________
विचार
॥ ४६ ॥
Jain Education Inter
माणं' ति प्रतिपत्तिकालादारभ्याखण्डित देशविरतिपरिणामानां श्रावकाणां 'विराहियसंजसमासंजमाणं ' ति उक्तव्यतिरेकिणां ' असामीणं ' ति मनोलब्धिरहितानामकामनिर्जरावतां, तथा 'तावसाणं 'ति पतितपत्राद्युपभोगवतां बालतपस्विनां तथा 'कंदप्पियाणं' ति कन्दर्पः-परिहासः स येषामस्ति तेन वा ये चरन्ति ते कन्दर्पिकाः कान्दर्पिका वा व्यवहारतश्चरणवन्त एव कंदर्पकौकुच्यादिकारकाः । तथा हि- " कहकहकहस्स हसणं, कंदप्पो अनिहुआ य उल्लावा । कंदप्पकहाकहणं, कंदप्पुवएससंसा य ।। १ ।। भूनयणवयणदसणच्छदेहिं करपायकन्नमाईहिं । तं तं करेइ जह जह, हसइ परो अत्तणा अहसं ॥ २ ॥ वायाकुक्कुइयो पुण, तं जंपइ जेण हस्सए अन्नो । नाणाविहजीवरुए, कुव्बाइ मुहतूरए चेव ॥ ३ ॥ " इत्यादि " जो संजओवि एयासु, अप्पसत्थासु भावणं कुणइ । सो तव्विहेसु गच्छइ, सुरेसु भइओ चरणहीणो ॥ ४ ॥ " त्ति, अतस्तेषां कन्दपिंकाणां 'चरगपरिव्वायगाणं' ति चरकपरित्राजका - घाटीभिक्षोपजीविनस्त्रिदण्डिनः अथवा चरकाः - कच्छोटकादयः, परिव्राजकास्तु-कपिलमुनिसूनवः अतस्तेषां 'किव्विसियाणं ति किल्विषं पापं तदस्ति येषां ते किल्विषिकाः, ते च व्यवहारतश्चरणवन्तोऽपि ज्ञानाद्यवर्णवादिनः, यथोक्तम् - " णाणस्स केवलीणं, धम्मायरियस्स सव्वसाहूणं । माई असवाई, किव्वसियं भावणं कुणइ ||१||" अतस्तेषां 'तेरिरच्छियाणं' ति तिरश्वामश्वगवादीनां देशविरतिभाजां, 'आजीवियाणं' ति पाखरिडविशेषाणां नाग्न्यधारियां, गोशालकशिष्याणामित्यन्ये, आजीवन्ति वा ये अस्तित्वेन अविवेकिलोकतो लब्धिपूजाख्यात्यादिभिस्तपश्चरणादीनि ते आजीविकाः अतस्तेषां 'अभियोगाणं ' ति अभियोजनं विद्यामन्त्रादिभिः परेषां वशीकरणादि अभियोगः, सच द्विधा, यदाह - “दुविहो खलु अभियोगो, दव्वे भावे य होइ नायव्वो । दव्वंमि होइ जोगा,
For Private & Personal Use Only
रत्नाकरः ।
॥ ४६ ॥
www.jainelibrary.org