SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ विचार रत्नाकरः। ष्टव्या । यथासन्नं चोपस्थाप्यमाना रत्नाधिका भवन्ति । पश्चादाचाम्लं निर्विकृतिकं वा खगच्छसन्ततिसमायातं समाचरन्ति । इत्याचाराङ्गप्रथमश्रुतस्कन्धशस्त्रपरिज्ञाध्ययनसप्तमोदेशकान्ते तं परिण्णाय मेहावीति' गाथावृत्तौ २३७ ।। प्रतौ ४७ पत्रे॥५॥ देवानामपि जरासद्भावोऽस्तीति जिज्ञासया लिख्यते "जरामच्चुवसोवणीए नरे सततं मूढे धम्मं नाभिजाणइत्ति”। वृत्तिर्यथा 'जरा इत्यादि' जरा च मृत्युश्च ताभ्यामात्मवशमुपनीतो नरः प्राणी सततमनवरतं मूढो महामोहेन मूढमतिर्धर्म खर्गापवर्गमार्ग नाभिजानीते नाभिगच्छति । तत्संसारे स्थानमेव नास्ति यत्र जरामृत्यू न स्तः । देवानां जराऽभावः? इति चेन्न तत्राप्युपान्त्यकाले लेश्याबलमुखवर्णप्रभुत्वहान्युपपत्तेरस्त्येव तेषामपि जरासद्भावः । उक्तं च-“देवाणं भंते! सव्वे समवन्ना ? नो इणले समढे, से केणढणं भंते! एवं बुच्चति?, गोयमा! देवा दुविहा पण्णत्ता। तंजहा-पुवोववन्नगा य पच्छोव * वनगा यातत्थ णं जे ते पुव्वोववन्नगा तेणं अविसुद्धवन्नयराजे णं पच्छोववन्नगा ते विसुद्धवन्नयरा” एवं लेश्या द्यपीति । च्यवनकाले तु सर्वस्यैवैतद्भवति, तद्यथा-"माल्यम्लानिः कल्पवृक्षप्रकम्पः, श्रीहीनाशो वाससां चोपरागः । दैन्यं तन्द्रा कामरागाङ्गभङ्गो, दृष्टेभ्रंशो वेपथुश्वारतिश्च ॥१॥” इत्याचाराङ्गप्रथमश्रुतस्कन्धतृतीयाध्ययनप्रथमोद्देशकवृत्तौ २३७ प्रतौ ९६ पत्रे ॥६॥ केचित्केवलिशरीरात्सर्वथा जीवविराधना न भवतीत्यूचुः । आगमाज्ञया तु केवलिनां यावच्छैलेशीप्रति Jain Educationlisa For Private Personal Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy