SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ विचार ॥१२३ ॥ Jain Education In नवेचुरससम्भृताः || २६१|| श्रेयांसो जातिस्मरणाद्भिक्षादोषोज्झितं रसम् । मत्वा कल्प्यममुं स्वामिन्!, गृहाणेत्यभ्यधात् प्रभुम् ||२६२|| प्रभुणाऽप्यञ्जलीकृत्य, पाणिपात्रे पुगेधृते । स रसं कलश श्रेण्याश्चिक्षेपेक्षुममुद्भवम् ॥ २६३ ॥ " इत्यमरक विकृत पद्मानन्दकाव्ये त्रयोदशे सर्गे । हैम ऋषभचरित्रेऽपि - "अत्रान्तरे कुमारस्य, प्राभृते केनचिन्मुदा । नवे चुरससम्पूर्णाः, ढोकयाञ्चक्रिरे घटाः ॥९०॥ ततो विज्ञातनिर्दोषभिक्षादानविधिः स तु । गृह्यतां कल्पनीयाऽयं, रस इत्यवदद्विभुम् ॥ ६१ ॥ प्रभुणाऽप्यञ्जली कृत्य, पाणिपात्रमधारयन् । उत्क्षिप्योत्क्षिप्य सोऽपीक्षुरम कुम्भानलोठयत् ॥६२॥ " आवश्यकचूर्णी तु " सयं चेव खोयरसघडगं गहाय दव्वसुद्धेणं दायगसुद्वेगं पडिग्गाहसुद्धेणं तिविहणं तिगरणसुद्धेणं दाणेणं पडिलाभेस्सामि त्ति " ॥ २९ ॥ चत्तारि पंच जोयण साईं गन्धो य मलोस्स । उडूं बच्चइ जेणं. न हु देवा तेरा आवंति" । इति सङ्ग्रहण्याम् । उपदेशमालाककावृत्तौ तु 46 ऊर्ध्वगत्या शतान्यष्टौ सहस्रमपि कर्हिचित् । मयनां याति दुर्गन्धस्तेनेहायान्ति नामराः ॥ ४१ ॥ || ३० || अनन्तनाथस्येह चतुःपञ्चाशद्गणा गणधराचोक्ताः । आवश्यके तु पञ्चाशदुक्तास्तदिदं मतान्तरमिति समवायाङ्गवृत्तौ || विमलस्येह षट्पञ्चाशद्गणा गणधराचोक्ता । आवश्यके तु सप्तपञ्चाशत्तदिदं मतान्तरमित्यपि समवायाङ्गवृत्तौ ॥ ३१ ॥ "अणुत्तरोवधातियदेवागं भंते! केवतियं खेतं श्रहिणा जाणंति ? पासंति ? गोयमा ! संभिलोगनालिं श्रहिणा जाणंति पासंति" इति । वृत्तिर्यथा - ' संभिलोगनालिं ' इति परिपूर्ण चतुर्दशरज्ज्वात्मिकां लोकनाडीम् । इति प्रज्ञापना ३३ पदे सावचूरौ ४८४ पत्रे ॥ सङ्ग्रहण्यां तु " छट्टि छग्गेविजा, सत्तमियरे अणुत्तरसुराओ । किंचूणलोगनालिं, पासंति श्रणुत्तरा देवा ॥ १ ॥ ॥ ३२ ॥ तथा “ छव्वरिसो पव्वइओ, निग्गंथो रोइऊण जिणवयणं । सिद्धं विहूअरयमलं, मुत्तरिसिं नम॑सामि । " इति " 27 onal For Private & Personal Use Only रत्नाकरः ॥१२३॥ www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy