SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ 4-ORG SM-याल श्रीऋषिमंडले । अस्यावचूर्णी तु श्रीवीरान्तिके प्रव्रज्याष्टवार्षिकोऽतिमुक्तकर्षिः शिवं प्राप्तः। लघुवृत्तौ तु चतुर्वर्षवया अपि प्रवया इव व्रतस्वीकारादिति ॥ ३३ ॥ आवश्यकलघुवृत्तौ तिलकाचार्येण चतुर्विशतिजिनप्रतिमा भरतः स्वयं प्रतिष्ठितवान् , इति प्रतिपादितमस्ति तत्स्वमतिकल्पितमेव, आवश्यकचूर्णौ आवश्यकबृहहद्वृत्तौ च तथाऽदर्शनात् । प्रत्युत शत्रुञ्जयमाहात्म्ये षष्ठे सर्गे भरतेन यतिभिः प्रतिष्ठा कारितेति वर्त्तते । यथा-"एवं सिंहनिषद्याख्यं, प्रासादं विधिवन्नृपः । काराप्याथ यतिवातैः, प्रत्यतिष्ठपदुत्सवात् ।। १॥ ततः शुचिः श्वेतवासाः, प्रासादान्तर्विवेश सः। कृत्वा नषेधिकी चक्री, त्रिः प्रदक्षिणयच्च तम् ॥ २॥" इत्यादि । तथा पञ्चमसर्गेऽपि " ततोऽर्हद्भक्तिभरितो, भरतो गणधारिभिः। तत्रोपहारैर्विविधैः, प्रतिष्ठामप्यचीकरत् ॥ १" तथैव च श्रीहमऋषभचरित्रेऽपि-" इति चैत्यं विनिर्माप्य, प्रतिष्ठाप्य च चक्रभृत् । श्वेतांशुकधरस्तत्राविशन्मेघ इवोडुपः ।।१॥" ॥ ३४ ॥ " अरिट्ठनेमिस्स अंते धम्मं सोऊण पव्वइओ, गओ य भगवया सद्धिं, धिजाइयस्स अपत्तिगं जायं, कालेण पुण भगवया सद्धिं बारवइमागो, मसाणे य पडिमं ठिो, दिट्ठो य धिजाइएण, ततो कुविएण कुडयंगे, मत्थए दाऊण अंगाराण से भरियो तस्स य सम्म अहियासेमाणस्स केवलं समुप्पमं " इति आवश्यकबृहद्वृत्तौ १०७ पत्रे । ऋषिमण्डलपञ्चत्रिंशत्तमगाथायां तु "वंदामि नेमिसीसं, वयदिणगहिएगराइवरपडिमं । सोमिलकयउवसग्गं, गयसुकुमालं सिवं पत्तं ।। ३५ । " " तद्भावमतिविशुद्धं, ज्ञात्वा श्रीधर्मघोषसूरीन्द्राः । सम्प्राप्तास्तस्य पटा-वासे चरणाचरणचतुराः AIME| स च तेषां घृतममितं, निःशेषैषणैः परित्यक्तम् । प्रतिलाभयति प्रमदो-त्पन्नसमग्राङ्गरोमाञ्चः ॥ १० ॥” इति श्रीऋषिमण्डलाष्टादशसहस्यां वृत्तौ प्रथमगाथायाम् । हैमऋषभचरित्रे तु “ अस्यानुपदमेवाथ, साधुद्वितयमागमत् । तदह स For Private Personal Use Only www.jainelibrary.org Jain Education inted
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy