________________
तकं देयम्, अयं हि विशेषविधिः, तेन च शेषाणां ब्राह्मणानां तक्रनिषेधः स्पष्टमेव प्रतीयते । तथा ब्राह्मणा भोजनीयाः कौण्डिन्याय च तक्रं न देयम्, इत्यत्र विशेषनिषेधे शेषाणां ब्राह्मणानां तकं देयम्, इत्यभ्यनुन्ना प्रतीयत एव । तथा चात्रापि अन्यतीर्थिकपरिगृहीतार्हचैत्यवन्दननिषेधलक्षणेन विशेषनिषेधेन शेषाच्चैत्यवन्दनानुन्ना सुप्रतीतैव । किञ्च मूलतो निषिद्धे देशतो निषेधोऽप्ययौक्तिक एव प्राणातिपातादिवत् । अर्हच्चैत्यशब्देन यत्साधुवृक्षनगाद्यर्थान्तरकल्पनं तत्तु शाब्दिकैस्तार्किकैः सहृदयैः श्रोतुमप्यशक्यमित्यपकर्णनीयम् । तत्सूत्रञ्चदम्
समणं भगवं महावीर वंदइ नमसह वंदित्ता नमंसित्ता एवं वयासी-नो खनु मे भंते ! कप्पइ अञ्जप्पभिई अनउत्थिए वा अन्नउत्थियदेवयाणि वा अनउत्थियपरिग्गहियाई अरिहंतचेइयाई वा वंदित्तए वा नमसित्तए वा पुचि प्रणालत्तेणं पालवित्तए वा संलवित्तए वा [कल्लाणं मंगलं देवयं चेइयं पज्जुवासित्तए वा] तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पयाउँ वा नन्नत्थ रायाभिओगेणं गणाभिओगेणं बलाभियोगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तिकंतारेणं, कप्पइ में समणे निग्गंथे फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुंछणेणं पीढफलगसिजासंथारएणं ओसहभेसज्जेण य पडिलामेमाणस्स विहरित्तए तिकट्ट इमं एयारूवं अभिग्गहं अभिगिन्हइ अभिागन्हित्ता पसिणाई पुच्छइ पुच्छित्ता अट्ठाई आदियति २त्ता समणं भगवं महावीरं तिक्खुत्तो वंदह । इति । वृत्तिर्यथा-'नो खलु'
इत्यादि, नो खलु मम भदन्त ! भगवन् ! कल्पते-युज्यते अद्य प्रभृति-इतः सम्यक्त्वप्रतिपत्तिदिनादारभ्य निरतिचारसम्यNI क्त्वपरिपालनार्थे तद्यतनामाश्रित्य 'अन्नउस्थिएव' चि जैन यूथायदन्यत् यथं सङ्घान्तरं तीर्थान्तरमित्यर्थः तदस्ति येषां
www.jainelibrary.org
For Private Personal Use Only
Jain Education International