SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ रत्नाकरः विचार-] तेऽन्यथिकाचरकादिकृतीथिकाः तान्, अन्ययूथिकदैवतानि वा हरिहरादीनि, अन्ययथिकपरिगृहीतानि वार्हचैत्यानि- महत्पतिमालपणानि, यथा भौतपरिगृहीतानि वीरभद्रमहाकालादीनि वन्दित वा-अभिवादनं कर्तुं, नमस्कर्तु-प्रणामपूर्वक ॥६६॥ प्रशस्तध्वनिभिर्गुणोत्कीर्णनं कर्तुं, तद्भक्तानां मिथ्यास्वस्थिरीकरणादिदोषप्रसङ्गादित्यभिप्रायः, तथा पूर्व-प्रथममनालप्तने सता अन्यतीर्थकस्तानेवालपितुं वा-सकृत्सम्भाषितुं संलपितुं वा-पुनः पुनः संलापं कर्तुं यतस्ते तप्ततरायोगालककल्पा: खन्चासनादिक्रियायां नियुक्ता भवन्ति, तत्प्रत्ययश्च कर्मवन्धः स्यात। तथाऽऽलापादेः सकाशात्परिचयेन तस्यैव तस्य परिजनस्य वा मिथ्यात्वप्राप्तिरिति, प्रथमालप्लेन त्वसम्भ्रमलोकापवादभयाकीदृशस्त्वमित्यादि वाच्यमिति । तथा तेभ्योऽभ्यर्थिकम्योड शनादि दातुं वा सकृत, अनुप्रदातुं वा पुनः पुनरित्यर्थः। अयश्च निषेधो धर्मबुखैव करुणया तु दद्यादपि, कि सर्वथा न कल्पते । इत्याह-'नमत्थ रायाभिओगेणं' तिन इति-न कल्पते योऽयं निषेधः सोऽन्यत्र राजाभियोगात् तृतीयायाः पश्चम्यथेत्वाद, राजाभियोगं वर्जयित्वेत्यर्थः। राजाभियोगस्तु-राजपरतन्त्रता, गणः-समुदायस्तदभियोगः-पारवश्यता गणाभियोगस्तस्माद्, बलाभियोगो नाम-राजगणव्यतिरिक्तस्य बलवतः पारतन्त्र्यं, देवताभियोगो-देवपरतन्त्रता, गुरुनिग्रहो-मातापितपारवश्य, गुरूणां वा-चैत्यसाधूनां निग्रहः-प्रत्यनीककृतोपद्रवो गुरुनिग्रहस्तत्रोपस्थिते तद्रक्षार्थ अन्ययूथिकादिभ्यो दददपि नातिकामति सम्यक्त्वमिति, वित्तिकतारेणं' ति वृत्तिः-जीविका तस्याः कान्तार-अरण्यं तदिव कान्तारं क्षेत्र कालो वा वृत्तिकान्तारं निवाहाभाव इत्यर्थः तस्मादन्यत्र निषेधो दानप्रदानादेरित प्रकृतमिति 'पडिग्गहं' ति पात्रम्। पीढं' ति पाठ-पट्टादिकम् । 'फलगं' ति अवष्टंभादिकं फलकम् । मेसजंति पथ्यम् । 'अट्ठाई' ति उत्तरभूतानथानाददाति । For Private Personal Use Only Jan Education
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy