________________
Jain Education Inte
इति उपासकप्रथमाध्ययनसावचूरिक २७ प्रतौ ७ पत्रे ॥ १ ॥
श्रावकाणां प्रतिमा अनुष्ठेया इति जिज्ञापयिषया प्रतिमास्वरूपजिज्ञापयिषया च लिख्यते
समणस्स भगवओ महावीरस्स अंतियं धम्मपन्नर्त्ति उवसंपजित्ता गं विहरित्तए । तं सेयं खलु ममं कल्लं जाव जलते विउलं असणं पाणं खाइमं साइमं जहा पूरणो जाव जेट्ठपुत्तं कुटुंबे ठवेत्ता तं मित्तजाब जेट्ठपुत्तं च पुच्छित्ता कोलागे सनिवेसे वायकुलंसि पोसहसालं पडिलेहित्ता समणस्स भगवओ महावरिस्स अंतियं धम्मपष्ठत्तिं उवसंपजित्ता गं विहरित्तए एवं संपे संपेहिता कलं विउलं तदेव जिमियत्तुत्तरागए तं मित्त जाव विउलेणं पुप्फजाव सकारेह सम्माणेइ २ता तस्सेव मित्तजापुर जेपुत्तं सद्दावेह सहावेत्ता एवं वयासी एवं खलु पुत्ता ! अहं वाणियग्गामे बहूणं राईसर जहा चिंतितं जाव विहरित्तए । तं सेयं खलु मम इदाणि तुमं सयस्स कुटुंबस्स आलंबणं ठवेत्ता जाव विहरित्तए । तए णं जेट्ठपुत्ते आणंदस्स समणोवासगस्स तहत्ति एयमहं विणएवं पडिसुइ । तए गं से आणंदे समणोवासए तस्सेव मित्तजाव पुरतो जेपुत्तं कुटुंबे ठवे ठवेत्ता एवं वयासी- मा णं देवाणुप्पिया ! तुम्हे अअप्पभिदं केइ ममं बहुसु कजेसु जाव आपुच्छउ वा पडिपुच्छउ वा मम अट्ठाए असणं पाणं खाइमं साइमं वा उवक्खडेउ वा उवकरेउ वा । तए गं से आणंदे समणोवासए जेट्ठपुत्तं मित्तणाई आपुच्छर आपुच्छित्ता समाश्रो गेहाओ पडिनिक्खमह, पडिनिक्खमित्ता वाणियग्गामं नगरं मज्ज्येणं निग्गच्छ निग्गच्छित्ता जेणेव कोचाए सन्निवेसे जेणेव नायकुले जेणेव पोसहसाला तेणेव उवागच्छइ उवागच्छित्ता पोसहसालं पमअइ २त्ता उच्चारपासवणभूमीं पडिलेहर पडिलेहित्ता दम्भसंधारयं संथरह, दम्भसंथारयं दुरूहइ २त्ता
For Private & Personal Use Only
www.jainelibrary.org