________________
विचार
रत्नाकर
॥७
॥
पोसहसालाए पोसहिए दन्भसंथारोवगए समणस्स भगवतो महावीरस्स अंतियं धम्मपन्नात उवसंपन्जित्ता णं विहरह। तए
से आणंदे समणोवासए पढम उवासगपडिम उवसंपजित्ता णं विहरइ । पढम उवासगपडिमं अहासुर्त ४ सम्मं कारणं फासेइ जाव आराहेइ । तए णं से आणंदे समणोवासए दोच्चं उवासगपडिम, एवं तच्चं, चउत्थं, पंचम, छ8, सत्तम, अट्ठमं, नवम, दसमं, एकारसमं जाव आराहेइ । तए शं से पाणंदे समणोवासए इमेणं एयारवेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं तवोकम्मेणं सुक्के जाव किसे धमणिसंतए जाए। इति । वृत्तिर्यथा-' महावीरस्स अंतियं' ति अन्ते भवा प्रान्तिकी महावीरसमीपाभ्युपगतेत्यर्थः ता 'धम्मपन्नति' ति धर्मप्रज्ञप्तिमुपसंपद्य-अङ्गीकृत्यानुष्ठानद्वारतः ‘जहा पूरणो' ति भगवत्यभिहितो बालतपस्वी स यथा स्वस्थाने पुत्रादिस्थापनमकरोत्तथाऽयं | कृतवानित्यर्थः । एवं चासौ कृतवान् । विउलं असणापाणखाइमसाइमं उवक्खडावित्ता, मित्तनाइनियगसंबंधिपरिजणं आमंतेत्ता, तं मित्तनाइनियगसंबंधिपरिजणं विउलेणं असणपाणखाइमसाइमेणं वत्थगंधमलालंकारेण य सकारेत्ता संमाणेत्ता, तस्सेव मित्तनाइनियगसंबंधिपरियणस्स पुरतो जेट्ठपुत्तं कुटुंबे ठाविता' 'नायकुलंसि' त्ति स्वजनगृहे 'उवक्खडेउ' ति उपस्करोतु-राध्यतु 'उवकरेउ' ति उपकरोतु-सिद्धं सत् द्रव्यान्तरैः कृतोपकारमाहितगुणान्तरं विदधातु 'पढम' ति एकादशानामाद्यामुपासकप्रतिमा-श्रावकोचिताभिग्रहविशेषरूपामुपसंपद्य विहरति । तस्याश्चेदं स्वरूपम्" संकादिसविरहिय-सम्मइंसणजुओ उ जो जंतू सेसगुणविप्पमुक्को, एसा खलु होइ पढमानो ॥१॥" सम्यग्दर्शनप्रतिपत्तिश्च तस्य पूर्वमप्यासीत्, केवलमिह शङ्कादिदोषराजाभियोगाद्यपवादवर्जितत्वेन तथाविधसम्यग्दर्शनाचारविशेषपाल
।।७०॥
For Private
Jan Education Inter
Now.jainelibrary.org
Personal Use Only