SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ विचार रत्नाकर ॥७ ॥ पोसहसालाए पोसहिए दन्भसंथारोवगए समणस्स भगवतो महावीरस्स अंतियं धम्मपन्नात उवसंपन्जित्ता णं विहरह। तए से आणंदे समणोवासए पढम उवासगपडिम उवसंपजित्ता णं विहरइ । पढम उवासगपडिमं अहासुर्त ४ सम्मं कारणं फासेइ जाव आराहेइ । तए णं से आणंदे समणोवासए दोच्चं उवासगपडिम, एवं तच्चं, चउत्थं, पंचम, छ8, सत्तम, अट्ठमं, नवम, दसमं, एकारसमं जाव आराहेइ । तए शं से पाणंदे समणोवासए इमेणं एयारवेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं तवोकम्मेणं सुक्के जाव किसे धमणिसंतए जाए। इति । वृत्तिर्यथा-' महावीरस्स अंतियं' ति अन्ते भवा प्रान्तिकी महावीरसमीपाभ्युपगतेत्यर्थः ता 'धम्मपन्नति' ति धर्मप्रज्ञप्तिमुपसंपद्य-अङ्गीकृत्यानुष्ठानद्वारतः ‘जहा पूरणो' ति भगवत्यभिहितो बालतपस्वी स यथा स्वस्थाने पुत्रादिस्थापनमकरोत्तथाऽयं | कृतवानित्यर्थः । एवं चासौ कृतवान् । विउलं असणापाणखाइमसाइमं उवक्खडावित्ता, मित्तनाइनियगसंबंधिपरिजणं आमंतेत्ता, तं मित्तनाइनियगसंबंधिपरिजणं विउलेणं असणपाणखाइमसाइमेणं वत्थगंधमलालंकारेण य सकारेत्ता संमाणेत्ता, तस्सेव मित्तनाइनियगसंबंधिपरियणस्स पुरतो जेट्ठपुत्तं कुटुंबे ठाविता' 'नायकुलंसि' त्ति स्वजनगृहे 'उवक्खडेउ' ति उपस्करोतु-राध्यतु 'उवकरेउ' ति उपकरोतु-सिद्धं सत् द्रव्यान्तरैः कृतोपकारमाहितगुणान्तरं विदधातु 'पढम' ति एकादशानामाद्यामुपासकप्रतिमा-श्रावकोचिताभिग्रहविशेषरूपामुपसंपद्य विहरति । तस्याश्चेदं स्वरूपम्" संकादिसविरहिय-सम्मइंसणजुओ उ जो जंतू सेसगुणविप्पमुक्को, एसा खलु होइ पढमानो ॥१॥" सम्यग्दर्शनप्रतिपत्तिश्च तस्य पूर्वमप्यासीत्, केवलमिह शङ्कादिदोषराजाभियोगाद्यपवादवर्जितत्वेन तथाविधसम्यग्दर्शनाचारविशेषपाल ।।७०॥ For Private Jan Education Inter Now.jainelibrary.org Personal Use Only
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy