SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ विचार-dसंकाकखविगिच्छा' इति गाथायाम् २३ पत्रे ।। ७६ ॥ अत्र ये स्तूपं प्रतिसन्दिह्यन्ते तेषामपि लौकिकगुरुमिथ्यात्वाक्षरैर्निरासः स्पष्ट एव॥१९॥ सुण पंचविहं मिच्छतं थूलभावेणं परमत्थाउ विवजासो, सो पुण एवं न मए मम पुज्वपुरिसेहिं वा कारियं जिणाययणं | बिवं वा, कारियं मम पुरिसेहिं वा, ता इत्थ पूयाइयं पवत्तेमि, कि परकीएसु अञ्चायरेणं, एवं च न तस्स सव्वापच्चया पविची, अनहा सव्वेसु बिवेसु अरिहं चेव ववसिजा सो अरहा जइ परकीयो ता पत्थरलेप्पपित्तलाइयं अप्पणिजयं, न पुण पत्थराइसु वंदिजमाणेसु कम्मक्खओ किं तु तित्थयरगुणपक्खवाएणं, अस्पहा संकराइविवे पहाणाई सम्भावनो तेसु वंदिअमाणेसु कम्मखो हुजा, मच्छरेण वा परकारियचेइयालए विग्घमायरंतस्स महामिच्छत्तं न तस्स गंठिभेमोवि संभाविञ्जह, जे पासत्था जे कुदंसणाए विमोहिया सुविहियाणं बाहाकरा हवंति, जे वा जाइनाइपक्खवाएणं साहूणं दाणाइसु पयति न गुणचिंताए तेवि तहेव, एयंमि विवजासरूवे मिच्छते सइ सुबहुपदंतो अनाणी चेव, एएसु अ हुँतेसु अइदुक्करावि किरिया न मुक्खसाहगा जम्हा सो अविरो कहिजइ, पंचमगुणट्ठाणे देसविरई छट्ठगुणठाणे सव्वविरइ न पढमगुणट्ठाणे, तस्स य अणंताणुबंधिप्पमुहा सोलसवि कसाया बज्झंति उइजंति अ, तनिमित्ताउ असुहायो दीहट्टि| इओ तिव्वाणुभागाओ पयडीओ वज्झंति, तासिं च उदएण नरयतिरियकुमाणुसत्तकुदेवत्तरूवो संसारो ॥ इति श्रीउपमितिभवप्रपश्चग्रन्थे ॥ ७७ ॥ इमानि चाक्षराणि दर्श दर्शमियं गरीयसी चिन्ताऽस्मच्चित्तमाचामति यत् यः श्रीजिनपूजाप्रतिमाया रजःपर्वराजत्व IAG||१६३॥ Jan Education Interation For Private Personel Use Only M.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy