________________
विचार
रत्नाकरण
॥२१॥
पूर्व सद्धर्मनिन्दापूर्व च यदसंयतिभोजनं तदेव निषिद्धम् । विशेषणस्य विशेषार्थोद्दीपकत्वात् । सा गाथा चयम
"दयावरं धम्म दुगुंछमाणो, वहावहं धम्म पसंसमाणो । इक्कपि जो भोअयती असीलं, णिवो णिस जाति कुतोऽसुरेहिं? ॥४५॥” दया-प्राणिषु कृपा तया वरः-प्रधानो यो धर्मः तमेवंभूतं धर्म जुगुप्समानो-निन्दन् । तथा वधं प्राण्युपमदमावहतीति वधावहः तं तथाभूतं धर्म प्रशंसन्-स्तुवन्नेकमप्यशीलं-निव्रतं षट्जीवकायोपमर्दैन यो भोजयेत्, किं पुनः प्रभूतान् । नृपो राजन्यो वा यः कश्चिन्मूढमतिधार्मिकमात्मानं मन्यमानः स वराको निशेव नित्यान्धकारत्वान्निशा-नरकभूमिस्तां याति । कुतस्तस्यासुरेष्वधमदेवेष्वपि प्राप्तिः । इति सूत्रकृताङ्गद्वितीयश्रुतस्कन्धषष्ठाध्ययने २७१ प्रती २५४ पत्रे ॥२१॥ | ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितश्रीजिनधर्मरसालसालातिशालिशीलश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुचिते
श्रीविचाररत्नाकरे विशेषसमुच्चयापरनाम्नि श्री सूत्रकृताङ्गकियद्विचारसमुच्चयनामा द्वितीयस्तरङ्गः ॥२॥
इति श्रीविचाररत्नाकरे द्वितीयस्तरंगः सम्पूर्णः ।
Jain Educat
i
onal
For Private Personel Use Only
ainelibrary.org