________________
विचार-
रत्नाकरः
॥१३॥
प्रतिपादयन्नाह-नाऊण वेयणिजं, अइबहुयं आउयं च थोवागं । कम्मं पडिलेहेउं, वच्चंति जिणा समुग्घायं ॥ ४०६ ॥ ज्ञात्वा | वेदनीयं कर्म अतिप्रभूतं आयुष्कं च स्तोकं कर्म प्रत्युपेक्ष्य ज्ञात्वेत्यर्थः, किमित्यत आह—'वच्चंति जिणा समुग्घायं ति जिनाः-केवलिनः समुद्धातं व्रजन्ति । अत्र च भावः-कर्मण उदय औदयिको भाव इत्यर्थः । उक्ता केवलिभावप्रत्युपेक्षणा, इदानी छमस्थद्रव्यप्रत्युपेक्षणामाह-संसत्तमसंसत्ता, छउमत्थाणं तु होइ पडिलेहा। चोयग जह आरक्खी, हिंडिताहिंडिया चेव ॥४०७॥ ' संसत्त 'त्ति संसक्तद्रव्यविषया असंसक्तद्रव्यविषया च छद्मस्थानां भवति प्रत्युपेक्षणा, अत्रचोदक आह-युक्तं तावत्संसक्तस्य वस्त्रादेः प्रत्युपेक्षणाकरणं असंसक्तस्य तु कस्मात्प्रत्युपेक्षणा क्रियते ! आचार्य आह-यथा आरक्षकयोर्डिण्डिताहिण्डितयोर्यथासङ्घचेन प्रसादविनाशौ सञ्जातो, तथानापि द्रष्टव्यम् । तथाहि-किश्चिन्नगरम् , तत्थ राया, तेण चोरनिग्गहणत्थं आरक्खिो ठविओ, सो एग दिवसं हिंडइ बीए तईए हिंडतो चोरं न किंचि पासति ताहे ठितो निविलो. ।। चोरेहिं आगमियं जहा वीसत्थो जाओ आरक्खिओ, ताहे एगदिवसेणं सव्वं नगरं मुटुं ताहे नागरगा उवडिया मुठिया, तो राया भणइ वाहरह प्रारक्खियं, वाहित्ता पुच्छितो किं तुमए अज न हिंडियं नगरे ? सो भणति न हिंडियं, ताहे रुटो राया भणइ-जइ नाम एत्तिए दिवसे चोरेहिं न मुटुं सो ताण चेव न गुणो, तए पुण पमायं करितेण मुसावियं, ततो सो निग्गहिनो राइणा अमो पट्टविओ, सो पुण जइ वि न दिक्खति चोरे तहवि रत्तिं सयलं हिंडति, अह तत्थ एगदिवसे अमरत्थाए | गयं नाऊणं चोरेण खत्तियं खणियं, सो य नागरओ रायउले उवडिओ, राइणा पुच्छितो आरक्खिो जहा तुमं हिंडसि ?
सो भणति आम हिंडामि, ताहे राइणा लोगो पुच्छिओ, लोगो भणति आम हिंडइ त्ति । ताहे सो निदोसो कीरति । एवं चेव
॥१३
Jain Education inte
For Private & Personel Use Only
www.jainelibrary.org