________________
ति अलङ्कारे, आराधयति व्रतमिदम् ? इह प्रश्ने उत्तरमाह-'जे से' इत्यादि, योऽसावुपधिभक्तपानानां दानं सङ्घहणं च तयोः कुशलो-विधिको यः स तथा, तथा बालश्च दुर्बलश्चेत्यादिसमाहारद्वन्द्वस्ततोऽत्यन्तं यद्भालदुर्बलग्लानवृद्धक्षपकं तत्तथा तत्र | विषये वैयाकृत्यं करोतीति योगः, प्रवृत्त्याचार्योपाध्याये इह द्वन्द्वैकत्वात्प्रवृत्त्यादिषु, तत्र प्रवृत्तिलक्षणं त्विदम्-" तवसंजमजोगेसुं, जो जोगो तत्थ तं पवत्तेइ । असुहं च नियत्तेई, गणतत्तिल्लो पवित्तीभो ॥१॥" इतरौ प्रतीतौ तथा 'सेहे' त्ति शैक्षे-अभिनवप्रव्रजिते साधर्मिके-समानधर्मिके लिङ्गप्रवचनाभ्यां तपस्विनि-चतुर्थभक्तादिकारिणि,तथा कुलं-गच्छसमुदायरूपं चन्द्रादिकं, गणः- कुलसमुदायरूपः कोटिकादिकः सङ्घः-तत्समुदायरूपः, चैत्यानि-जिनप्रतिमाः एतासां योऽर्थः-प्रयोजनं । स तथा, तत्र निर्जरार्थी-कर्मक्षयकामः वैयावृत्त्य-व्यावृत्तकर्मरूपमुपष्टम्भमित्यर्थः, अनिश्रितं-कीर्त्यादिनिरपेक्षं दशविध-दशप्रकारम्, आह च-" वेयावच्चं वावडभावो इह धम्मसाहणनिमित्तं । अन्नाइयाण विहिणा, संपायणमेस भावत्थो ॥ १॥
आयरिय १ उवज्झाए २ थेर ३ तवस्सी ४ गिलाण ५ सेहाणं ६ । साहम्मिय ७ कुल ८ गण ६ संघ १० संगयं तमिह कायव्वं ॥ २॥" बहुविधं-भक्तपानादिदानभेदेनानेकप्रकारं करोति । इति प्रश्नव्याकरणाङ्गद्वितीयश्रुतस्कन्धतृतीयाध्ययने ८६ प्रतौ ६४ पत्रे ॥२॥ ___एतेन चतुर्दशोपकरणातिरिक्तमुपकरणं वस्त्रादिकं मुनिभिर्न रक्षणीयमिस्यायेकान्तेन यदभिधानं तदयौक्तिकं, उपध्यादि| सङ्ग्रहं विना तदानस्यानुपपत्तेः, तथा एतेनैव च यद्गीतार्थैरपि भुक्तसंसार एव दीक्षणीयो नाष्टादिवार्षिकः, इत्यायेकान्तेन यदभिधानं तदप्ययौक्तिकमेव, अन्यथाऽत्यन्तबालासम्भवे तद्वैयावृत्त्यस्याप्यसम्भवादिति ।
Jain Education international
For Private & Personel Use Only
www.jainelibrary.org