________________
विचार
॥८
॥
रत्नाकर ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्डितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरिशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे विशेष
समुच्चयापरनाम्नि प्रश्नव्याकरणविचारनामा दशमस्तरङ्गः ॥१०॥ कर्कशकुतर्कसङ्करदुर्धरतिमिरौघदिनकराकारम् । विश्वाधार जिनमतमभिमतदं नौमि गुरुभक्त्या ॥१॥ अथ विपाकाङ्गविचारा लिख्यन्ते
केचिन्मिथ्यात्विकृतं सर्व व्यर्थमेव मन्वते, तच्चायौक्तिकम् , मिथ्यात्विनाऽपि सुबाहुकुमारेण प्राग्भवे मुनिदानप्रभावात्सं. सारः परिध्वस्तो मनुजायुश्च निबद्धमिति श्रूयते । तथा हि___ तते णं से सुमुहे गाहावती सुदत्तं अणगारं एजमाणं पासति २त्ता हट्ठतुढे आसणातो अन्भुढेति २त्ता पायपीठातो पच्चोरुहति २त्ता पाउयाओ अोमुयइ २त्ता एगसाडियं उत्तरासंगं करेइ २त्ता सुदत्तं अणगारं सत्तट्ठपयाई अणुगच्छति २त्ता तिक्खुत्तो
याहिणपयाहिणं करेति २ ता वंदति णमंसति २त्ता जेणेव भत्तघरे तेणेव उवागच्छति २त्ता सयहत्थेणं विउलेणं असणपाणखाइमसाइमेणं पडिलाभेस्सामि तिकट्ट हडतुडे। तते णं तस्स सुमुहस्स गाहावइस्स तेणं- दव्वसुद्धणं ३ तिविहणं तिकरणसुद्धेणं सुदत्ते अणगारे पडिलाभिते समाणे संसारे परित्तीकते मणुस्साउए निबद्धे ॥ इति । वृत्तिस्तु सुगमत्वादस्य नास्ति । इति. श्रीविपाकद्वितीयश्रुतस्कन्धप्रथमाध्ययने ४६ प्रतौ ४४ पत्रे ॥१॥
केचिच्च पौर्णमासीममावास्या (च) विहाय त्रयोदशीचतुर्दश्योः पौषधं कुर्वन्ति, अपरे च पर्वतियावेव पौषधोऽनुष्ठेयो, नान्य-N८०॥
Jain Education Inter
For Private & Personel Use Only
w.jainelibrary.org