________________
आवलिका मुहर्तादयश्चेति । ‘से तेणद्वेण'मित्यादि अथ तेनार्थेन सूर-श्रादित्य इत्युच्यते । आदौ अहोरात्रसमयादीनां भव आदित्यः, इति व्युत्पत्तेर्त्यप्रत्ययश्चेहार्षत्वात् इति भगवतीद्वादशशतकषष्टोद्देशके ८०६ प्रतौ ३६६ पत्रे ॥ १२॥ ये केचन स्वकल्पितमतस्थापनाय नवीनयुक्तिजालं कल्पयन्ति, तेऽदाद्याशातनाकारिणो भवन्तीत्यभिप्रायो लिख्यते
" मईयादि समणे भगवं महावीरे महुयं समणोवासगं एवं वदासी-सुट्ठ णं महुया! तुमं ते अन्नउत्थिए एवं वदासी साहू णं मया ! तुमं ते अनउस्थिए एवं वदासी जे णं मदुया! अटुं वा हेउँ वा पसिणं वा वागरणं वा असायं अदिटुं असुयं अमतं अविष्मायं बहुजणस्स मज्झे आघवेइ पपवेइ जाव उवदंसेइ । से णं अरिहंताणं आसायणाए वट्टइ । अरिहंतपनत्तस्स धम्मस्स आसायणाए वट्टति । केवलीणं श्रासायणाए वति । केवलिपमत्तस्स धन्मस्स आसायणाए वट्टति । तं मुट्ठ णं तुमं मदुया ! ते अन्नउस्थिए एवं वदासी" इति । वृत्तिर्यथा-'सुटु णं महुया तुम' ति सुष्टु त्वं हे मदुका ! येन स्वयाऽस्तिकाया न जानता न जानीम इत्युक्तम् । अन्यथाजानन्नपि यदि जानीम इत्यमणिष्यस्तदाऽर्हदादीनामाशातनाकारकोऽभविष्यस्त्वम् । इति भगवत्यष्ठादशशतकसप्तमाद्देशके ८०६ प्रतौ ४६५ पत्रे ॥ १३ ॥
देवनिक्षिप्तं तृणाद्यपि प्रहरणीभवति, न चेदं लौकिकमेव । शास्त्रेऽप्यस्योक्तत्वात् । तथा हि
"देवेणं भंते ! महिडिए जाय महेसक्खे रूवसहस्सं विउवित्ता पभू अन्नमन्नणं साई संगाम संगामित्तए ? हंता पभू, ताओ णं भंते ! बोंदीओ किं एगजीवफुडाओ अणे गजीयफुडाओ ? गोयमा ! एगजीवफुडाओ णो अणेगजीवफुडाओ, तसि णं भंते ! वादीणं अंतरा कि एगजीवफुडा अणेगजीवफुडा? गोयमा! एगजीवफुडा णो अणेगजीवफुडा । पुरिसे णं
Jain Education International
For Private
Personel Use Only
Alwww.jainelibrary.org