SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ विचार ।। ५७॥ - भंते ! अंतरे हत्थेण वा एवं जहा अट्ठमसए तइयउद्देसए जाव नो खलु तत्थ सत्थं कमइ । अस्थि ण भंते ! देवासुराणं परत्नाकर संगामे ? हंता अस्थि । देवासुरसु णं भंते ! संगामेसु वट्टमाणेसु किं णं तेसिं देवाणं पहरणरयणताए परिणमति ? गोयमा! जन्नं देवा तणं वा कटुं वा पत्तं वा सक्करं वा परामुसंति तं तं तेसिं देवाणं पहरणरयणत्ताए परिणमति । जहेव देवाणं तहेव असुरकुमाराणं ? नो इणढे समढे, असुरकुमाराणं देवाणं णिचं विउब्बिया पहरणा" इति । वृत्तिर्यथा-'देवे ण'मित्यादि । 'तेसि बोदीणं अंतर'त्ति तेषां विकुर्वितशरीराणामतराणि 'एवं जहा अहमसए' इत्यादि अनेन यत्सूचितं तदिदम्-“पाएण वा अंगुलियाए वा सिलागाए वा कट्टेग वा कलिंचेण वा आमुसमाणे वा मालिहमाणे वा विलिहमाणे वा अन्नयरेण वा तिक्खेणं सत्थजाएणं आच्छिदमाणे वा विच्छिदमाणे वा अगणिकाएण वा समोडहमाणे तेसि जीवप्पएसाणं आवाहं वा वाबाहं वा करेइ, छविच्छेयं वा उप्पाएइ, णो इणढे समढे"त्ति । व्याख्या चाऽस्य प्राग्वत् । 'जनं | देवाणं तणं वा कटुं वेत्यादि । इह यद्देवानां तृणाद्यपि प्रहरणी भवति तदचिन्त्यपुण्यसंभारत्वात् सुभूमचक्रवर्तिनः स्थालमिव । असुराणां तु यन्नित्यविकुर्वितानि तानि भवन्ति, तदेवापेक्षया तेषां मन्दतरपुण्यत्वात् , तथाविधपुरुषाणामिवेत्यवगन्तव्यम् । इति भगवत्यष्टादशशतकसप्तमोद्देशके ८०६ प्रतौ ४६५ पत्रे ॥ १४ ॥ पुनरपि केवलिशरीराजीवविराधना जायमाना न विरुद्धा, इत्यक्षराणि लिख्यन्ते-न च वाच्यमिमानि छद्मस्थमाश्रित्यावसेयानि, सप्तमशते संवृतोद्देशकेतिदिष्टत्वात् । तत्र च उपशान्तमोहक्षीणमोहसयोगिकेवलिगुणस्थानकायवार्तिवीतरागोऽपि सक्रियत्वात्सातवेद्यं कर्म बन्धाति, इत्यादिना स्पष्टमेव केवलिनो गृहीतत्वात् । तच्च सर्वमत्रापि ग्राह्यमेव प्रतिदिष्टत्वात , ॥५७॥ Jain Education datosa For Private & Personel Use Only .l www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy