SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ गुणस्थानकविशेषाकथनेन ऐर्यापथिकक्रियावतः केवलिनोऽप्यत्र सुखेनायातत्वाच, न च जानमपि केवली कथं तानाक्रामतीत्यादिमुग्धजनप्रतारकवचोभिश्चातुरी विडंबनीया, अवश्यंभाविभावस्य केवलिभिरशक्यप्रतीकारत्वमित्यायुक्तत्वादेव, स्वयमपि केवलीनो नद्युत्तरणादेः स्वीकृतत्वाच्च । सृतमनेन कदाग्रहेण तान्यवराणि चेमानि “रायगिहे जाव एवं वयासी-अणगारस्स णं भंते ! भावियप्पणो पुरतो दुहमओ जुगमायाए पेहाए रीयं रीयमाणस्स पायस्स अहे कुक्कडपोए वा वट्टापोए वा कुलिंगच्छाए वा परियावज्जेजा तस्स णं भंते ! किं इरियावहिया किरिया कजइ संपराइया किरिया कजइ ? गोयमा! अणगारस्स णं भावियप्पणो जाव तस्स णं इरियावहिया किरिया कजइ नो | संपराइया किरिया कजइ । से केणद्वेणं भंते ! एवं बुच्चइ जहा सत्तमसते संवुडुद्देसए जाव अट्ठो निक्खित्तो । सेवं भंते २ जाव विहरइ " इति । वृत्तिर्यथा-सप्तमोद्देशकान्ते कर्मक्षपणोक्ता, अष्टमे तु तद्धन्धो निरूप्यते-इत्येवं संबन्धस्यास्ये| दमादिसूत्रम्-'रायगिहे' इत्यादि 'पुरो 'त्ति अग्रतः। 'दुहओ'त्ति द्विधाऽन्तरा, पार्श्वतः पृष्ठतश्चेत्यर्थः । 'जुगमायाए 'त्ति यूपमात्रया दृष्ट्या 'पेहाए 'त्ति प्रेक्ष्य २ 'रीयं 'ति गतं-गमनं 'रीयमाणस्स 'त्ति कुर्वत इत्यर्थः। 'कुकडपोए 'त्ति कुकुटडिम्भः । 'बट्टापोए 'त्ति इह वर्तकः-पक्षिविशेषः 'कुलिंगच्छाए व 'त्ति पिपीलिकादिसदृशः 'परियावजेज 'त्ति पर्यापद्येत-म्रियेत । “एवं जहा सत्तमसए' इत्यादि अनेन च यत्सूचितं तस्यार्थलेश एवं-अथ केनार्थेन भदन्तैवमुच्यते-गौतम ! यस्य क्रोधादयो व्यवच्छिन्ना भवन्ति, तस्येर्यापथिक्येव क्रिया भवतीत्यादि । 'जाव अट्ठो निक्खित्तो 'त्ति । ' से केणद्वेणं भंते !' इत्यादिवाक्यस्य निगमनं यावदित्यर्थः । तच्च-से तेणडेणं गोयमा !' इत्यादि । Jain Education a l For Private Personal Use Only
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy