SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ विचार क्रमेण सन्मुखवृद्ध्याधिकमधिकं चन्द्रांशेषु सूर्यकान्तिप्रसारः, एवं च पौर्णमास्यां चारविशेषक्रमेणाधः सूर्य उपरि च रत्नाकरः चन्द्र एवं तिष्ठतः तेन च सकलोऽपि चन्द्रः सूर्यकान्तिव्याप्तो भवति एवं स्थितयोश्च तयोर्यावति प्रदेशे भूगोलस्तावति । चन्द्रमध्यभागे सूर्यकान्तेरप्रसारो प्राप्तसूर्यकान्तित्वाच्च स श्यामतयोपलभ्यते, स एव च भूगोलच्छायाच्छादितचन्द्रमध्यभाग एव कलङ्क इति व्यपदिश्यते इति मिथ्यादृग्गणकसिद्धान्त अनुचितं चैतत् , चन्द्र कालिमानमालोक्यैतावतो व्यतिकरस्य कल्पितत्वात् । सा कालिमा च चन्द्रविमानस्य मृगाङ्कत्वाङ्गीकारेण विना कल्पनामुपपद्यते । तथैव सिद्धान्तः "से केणद्वेणं भंते ! एवं बुच्चइ चंदे ससी? गोयमा ! चंदस्स णं जोइसिंदस्स जोइसरन्नो मियंके विमाणे कंता देवा कंताओ | देवीश्रो कताई पासणसयणखंभभंडमत्तोवगरणाई अप्पणा वि य णं चंदे जोतिसिंदे जोतिसराया सोमे कंते सुभए पियदंसणे सुरुवे से तेणेटेणं जाव ससी । से केणटेणं भंते ! एवं वुच्चइ सूरे आइच्चे सूरे? गोयमा! सूरादियाणं समयाइ वा आवलियाइ जाव आइच्चे" वृत्तिर्यथा-' से केणद्वेणमित्यादि । 'मियंकेत्ति मृगचिह्नत्वान्मृगाके विमानेऽधिकरणभूते 'सोमे'त्ति सौम्योअरौद्राकारो नीरोगो वा 'कंते'त्ति कान्तियोगात् , 'सुभए'त्ति सुभगः-सौभाग्ययुक्तत्वाद्वल्लभो जनस्य 'पियदंसणे'त्ति प्रियकारिदर्शनः, कस्मादेवमत आह-सुरूवे से तेणद्वेण'मित्यादि सुरूपोऽयं तेन कारणेनोच्यते-'ससी 'त्ति सह श्रिया वर्तते इति सश्रीः तदीयदेवादीनां स्वस्य च कान्त्यादियुक्तत्वादिति, प्राकृतभाषापेक्षया च ससीति सिद्धम् । अथादित्यशब्दस्पान्वर्थाभिधानायाह-'से केणद्वेण'मित्यादि ‘सूराइय'त्ति सूर आदिः प्रथमो येषां ते सूरादिकाः के ? इत्याह-'सम- IN याइ वति समया अहोरात्रादिकालभेदानां निर्विभागा अंशाः । तथा हि-मूर्योदयमवधीकृत्याहोरात्रारंभका समयो गण्यते । ॥५६ ॥ Jain Educalemega For Private Personel Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy