________________
विचार
रत्नाकरः ॥ ३ ॥
Jain Education Intel
श्रेष्ठि देवचन्द्र लालभाई जैन पुस्तकोद्धारे-ग्रन्थांकः ७२.
भारदर्शनम्.
अयं मन्थोऽतीवाशुद्ध आसीत्, तस्य शुध्यर्थं प्रातः स्मरणीयमहामहोपाध्याय श्रीमद्वीरविजयानां ज्ञानकोषात् हस्तलिखिते द्वे प्रती मिलीते । ययोरेका नूतना, द्वितीया जीर्णा, द्वेऽप्यतीवाशुद्धेस्त: । अयं ग्रन्थः प्रायेण सर्वत्राशुद्धिमान्नेव दृष्टः । तादृशस्यापि शोधनेखण्डप्रतापयुक्तशासननायक श्रीमद्विजयकमलसूरीशानां सुविहितपट्टाकाशेऽज्ञानतमोध्वंसकनभोमणिभिः श्रीमद्विजयदानसूरीश्वरैः यत्परिश्रमः संसेवितस्तेनैवास्या सीमोपकारकस्य प्रन्थरत्नाकरस्य प्रकाशने समर्थकृता वयं, ततस्तेषां नामसंकीर्त्तनेनैव वयमस्माकं रसनां पावनी कूर्मः । तेषां प्रभावाच्चास्य प्रन्थस्याध्येतारः सकलरहस्यार्थसार्थसम्पादनसुखभाजना भवन्त्वित्यभिलषामो वयम् । दृष्टिदोषात् मुद्रकदोषाद्वा या अशुद्धयः संजाताः ताः धीमद्भिः कृपां कृत्वा संशोधनीयाः ॥
}
मोहमयीपत्तने
आषाढ कृष्ण पञ्चम्यां वीर संवत् २४५३.
साकरचन्द्रात्मजो जीवनचन्द्रः
For Private & Personal Use Only
आभार
दर्शनम्,
॥ ३ ॥
w.jainelibrary.org