SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ विचार रत्नाकरः ॥ ३ ॥ Jain Education Intel श्रेष्ठि देवचन्द्र लालभाई जैन पुस्तकोद्धारे-ग्रन्थांकः ७२. भारदर्शनम्. अयं मन्थोऽतीवाशुद्ध आसीत्, तस्य शुध्यर्थं प्रातः स्मरणीयमहामहोपाध्याय श्रीमद्वीरविजयानां ज्ञानकोषात् हस्तलिखिते द्वे प्रती मिलीते । ययोरेका नूतना, द्वितीया जीर्णा, द्वेऽप्यतीवाशुद्धेस्त: । अयं ग्रन्थः प्रायेण सर्वत्राशुद्धिमान्नेव दृष्टः । तादृशस्यापि शोधनेखण्डप्रतापयुक्तशासननायक श्रीमद्विजयकमलसूरीशानां सुविहितपट्टाकाशेऽज्ञानतमोध्वंसकनभोमणिभिः श्रीमद्विजयदानसूरीश्वरैः यत्परिश्रमः संसेवितस्तेनैवास्या सीमोपकारकस्य प्रन्थरत्नाकरस्य प्रकाशने समर्थकृता वयं, ततस्तेषां नामसंकीर्त्तनेनैव वयमस्माकं रसनां पावनी कूर्मः । तेषां प्रभावाच्चास्य प्रन्थस्याध्येतारः सकलरहस्यार्थसार्थसम्पादनसुखभाजना भवन्त्वित्यभिलषामो वयम् । दृष्टिदोषात् मुद्रकदोषाद्वा या अशुद्धयः संजाताः ताः धीमद्भिः कृपां कृत्वा संशोधनीयाः ॥ } मोहमयीपत्तने आषाढ कृष्ण पञ्चम्यां वीर संवत् २४५३. साकरचन्द्रात्मजो जीवनचन्द्रः For Private & Personal Use Only आभार दर्शनम्, ॥ ३ ॥ w.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy