SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ वधिः कार्या, अवधिमध्ये तूग्राहणिकां विनापि शीघ्रं देयमन्यथा देवद्रव्योपभोगदोषप्रसक्तिः, तद्रव्यचिन्तकैरुद्ग्राहणिकापि शीघ्रमभग्नतया स्वद्रव्यवद्देवद्रव्येऽपि कार्या" | " तथान्त्यावस्थायां पित्रादीनां यन्मान्यते तत्सावधानत्वे गुरुश्राद्धादिबहुसमक्षमेव वाच्यम्:यन्भवन्निमित्तमियहिनमध्ये इयद्वययिष्यामि तदनुमोदना भवद्भिः कार्या । तदपि सद्यः सर्वज्ञातं व्ययितव्यम् । स्वनाम्ना व्यये तु स्तैन्यादिदोषः" इत्यादयोऽनेके उपयोगिनो विषयाः प्रपञ्चिता इति । स्तम्भननगरे पूज्यपाद-प्राचार्य्यदेवश्रीमद्विजयदानसूरीश्वरसाम्राज्यवर्ती-अनुयोगाचार्य आषाढ कृष्णद्वितीयायां वीर संवत् २४५३ श्रीमत्प्रेमविजयगणिवरविनेयाणुर्जम्बृविजयः Jain Education Intalna For Private & Personel Use Only alww.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy