________________
विचार-
॥२॥
एवं पाटितवस्त्रस्य ग्रन्थिदानेऽपि वक्तव्यम् | " द्वौ कल्पौ सौत्रिको एक और्णिको ग्राह्यः, वर्षाकालं विना और्णिक एकको न व्यापार्यों उपोदघातः | मध्ये सौखिको बहिरौर्णिक इति विधिपरिभोगः" जघन्यतोप्यधीताचारप्रकल्पस्यैव निश्रया विहर्त्तव्यम्” आचारप्रकल्पस्य-N निशीथज्ञस्य निश्रया विहर्त्तव्यं मुनिभिरित्यर्थः । " साधुनामुपकरणादिकं. गृहस्थैः वाहयितुं न कल्पते" " साधूनां प्रातिहारिकव्यापारणमनुचितं बहुदोषत्वात् " " साधूनां गृहस्थगृहे गतानामुपवेष्टुं न कल्पते निषिद्धत्वात् " अन्तकाले येन श्रावकेण संस्तारकवर्जे सर्व प्रत्याख्यातं तस्य दीक्षाग्रहणे न कापि क्षतिः, तदुक्तं-" अह जइ सुसावगो कोइ ॥ २॥ संथारगपवजं पडिवज्जइ तस्स जिणगिहाईसु । पञ्चज्जाविहि सव्वो कायव्यो नेव उवट्ठावणा ॥३॥" दंतधावनपुरस्सरं देवार्चनं कर्तय॑मुपवासपौरुष्यादिप्रत्याख्यानिनस्तु दन्तधावनादिकं विनापि शुद्धिरेव तपसो महाफलत्वात् । “स्वगृहचैत्यढौकितचोक्षपूगीफलनैवेद्यादिविक्रियोत्थं पुष्पभोगादि स्वगृहचैत्ये न व्यापार्यम् । नापि चैत्ये स्वयमारोग्यम् , किन्तु सम्यक्स्वरूपमुक्त्वाऽर्चकादेः पार्थात् तद्योगाभावे सर्वेषां स्फुटं स्वरूपमुक्त्वा स्वयमारोपयेत् , अन्यथा मुधाजनप्रशंसादिदोषः"। " देवगृहागतं नैवेद्याक्षतादिस्ववस्तुवत् सम्यग् रक्षणीयं सम्यग्मूल्यादियुक्त्या च विक्रेयम् न तु यथा तथा मोच्यम् , देवद्रव्यविनाशादिदोषापत्तेः" । " एवं देवद्रव्यवत् ज्ञानद्रव्यमपि श्रावकाणामकल्प्यम् । साधारणद्रव्यमपि संघदत्तमेव व्यापारयितुं कल्प्यते नान्यथा, संघेनापि सप्तक्षेत्रीकार्ये एवं व्यापार्यम् । न मार्गणादिभ्यो देयम्"। तथा ज्ञानसत्कं कद्लादिकं साध्वाधर्पितं श्राद्धेन स्वकार्ये न व्यापार्यम् , स्वपुस्तिका यामपि न स्थाप्यम् , समधिकनिष्क्रयं विना, साध्वादिसत्कमुखवत्रिकादेरपि व्यापारणं न युज्यते, गुरुद्रव्यत्वात् , गुरुसमर्पितस्थापनाचार्यजपमालादिग्रहणे तु व्यवहारो दृश्यते । " तथा देवज्ञानादेयं क्षणमपि न रक्षणीयम् , देवादिद्रव्योपभोगदोषप्रसङ्गात् अर्पणाशक्तेन तु प्रथममेव पक्षमासादि
का॥२
Jain Education Interola
For Private & Personel Use Only
T
w.jainelibrary.org