SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ वि. र. १ Jain Education अर्हम्. ॥ श्रीपरमात्मने नमः ॥ श्रेष्ठि- देवचन्द्र लालभाई - जैनपुस्तकोद्धार - ग्रन्थाङ्के— श्रीकीर्त्तिविजयोपाध्यायविरचितः - श्रीविचाररत्नाकरः ॥ ॥ अथ प्रथमस्तरङ्गः ॥ स जयति जिनवीरः क्षीरपूराच्छ कीर्त्तिर्भवति भुवनमान्यो यत्प्रसत्तेर्नरोऽपि । अथ किमिव न शक्यं दिव्यशक्तेर्घटोऽपि श्रयति जननुतां यत्कामकुम्भप्रतिष्ठाम् ॥ १ ॥ | जीया सुर्जिन शासनोन तिकराः श्रीहीरसूरीश्वराः, सिद्धान्तोद्धयः समाश्रिततटा रत्नार्थिभिर्धीवरैः । शिष्टाभीष्टर साश्रया घनजना येभ्यो निपीतामृताः, गर्जन्तोऽप्यजडाशयाः प्रतिदिशं प्रीतिं समातन्वते ॥ २ ॥ | तेषामच्छस्वयशः परिमलपरिकलितसकलभुवनानाम् । हृदि गोत्रमन्त्रमित्रं निधाय कामितफलवदान्यम् ॥ ३ ॥ अङ्गोपाङ्गाद्या गमतद्विवृतिप्रकरणादिदृष्टानाम् । रचयामि विचाराणां निचयं ग्रन्थेऽत्र रुचिराणाम् ॥ ४ ॥ त्रिभिर्विशेषकम्. For Private & Personal Use Only linelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy