________________
विचार- केषु वज्रमया गोलाकारा वृत्ताः समुद्कास्तेषु बहूनि जिनसक्थीनि निक्षिप्तानि तिष्ठन्ति, 'ताओ णं' इत्यादि तानि जिन- रत
IN सक्थीनि, इह मूत्रे स्त्रीत्वनिर्देशः प्राकृतत्वात्, चन्द्रस्य ज्योतिषेन्द्रस्य ज्योतिषराजस्यान्येषां च बहूनां ज्योतिष्काणां देवानां ११०६॥
देवीनां च अर्चनीयानि-पुष्पादिभिः वन्दनीयानि स्तोतव्यानि-विशिष्टैः स्तोत्रैः पूजनीयानि-वस्वादिभिः सत्कारणीयानिआदरप्रतिपत्या सन्माननीयानि-जिनोचितप्रतिपत्या कल्याणं-कल्याणहेतुः, मङ्गलं-दुरितोपशमहेतुः दैवतं-परमदेवता चैत्यं-इष्टदेवताप्रतिमेत्येवं पर्युपा पनीयानि तत एवं-अनेन प्रकारेण खलु-निश्चितं न प्रभुरित्यादि सुगमम् । इति श्रीचन्द्रप्रज्ञप्त्यष्टादशप्राभृतसूत्रवृत्तौ ४४ पत्रे ॥२॥
॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकरीहीरविजयसूरिशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुचिते श्रीविचाररत्नाकरे मध्यभागे श्रीचन्द्रप्रज्ञप्तिविचारनामा पष्ठस्तरङ्गः ॥ ६॥ गुणगणभूषितमभितः, सितपटधृतममितवस्तुविस्तारम् । वहनमिव श्रीजिनपतिवचनं नयतीहितं स्थानम् ॥१॥
अथ क्रमाच्छ्रीय प्रज्ञप्तिविचारा लिख्यन्ते-तत्र नक्षत्रसंस्थानजिज्ञासया लिख्यते
ता कहं ते नक्खत्तसंठिती आहितेति वदेजा ? ता एएसि णं अट्ठावीसाए णक्खत्ताणं अभीई णक्खत्ते किं संठिए PM परमत्ते ? गोयमा! गोसीसावलिसंठिए परसते १, सवणे णक्खत्ते किं संठिते पन्नत्ते? काहारसंठिते पामते २, धणिट्ठा
णक्खत्ते कि संठिते पन्नत्ते ? सउणिपंजरसंठिते पलत्ते ३, सयभिसयाणक्खत्ते किं संठिते पसत्ते? पुष्फोवयारसंठिते पप्पत्ते १, पुब्वभद्दवयाणक्खत्ते किं संठिते पणते ? अबढवावीसंठाणसंठिते पपत्ते ५, एवमुत्तरावि ६, रेवतीनक्खत्ते किं संठिते 121॥१०६॥
Jan Education Intema
For Private & Personal Use Only
Miw.jainelibrary.org