SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ केचिदज्ञानिन एवं प्रलपन्ति - यत्तर्थिङ्करा हि भगवन्तोऽर्हन्तोऽनुत्तरज्ञानदर्शन चारित्राधारत्वात्पूज्याः, तत्प्रतिमास्तु ज्ञानादिशून्यास्तत्किमर्थमर्चनीयाः, न हि नृपमूर्त्तिरन्यायिदण्ड सुजनपालनादि नृपव्यापारसमर्था भवति चैतन्यशून्यत्वादिति, तत्तेषामनन्तसंसारकारणम्, यतो ज्ञानादिशून्यानामपि भगवत्सवनां सुरैर्भगवद्वदनुमतत्वात्, भगवत्सम्बन्धित्वादिति चेतुन्यं प्रतिमायामपि । तच्चेदम् परं पभू णं भंते ! चंदे जोइसिंदे जोइसराया चंदवर्डिसए बिमाणे सभाए सुहम्माए चंदसि सिंहासरांसि तुडिएणं सद्धिं दिव्वाई भोगभोगाई भुंजमा विहरित्तए ? गोयमा ! नो इट्टे समट्ठे, ता कहं ते नो पभू चंदे जोइसिंदे जाव विहरित्तए ? गोमाता चंदरसणं जोइसिंदस्स जोइसरनो चंदवडिसए विमाणे सभाए सुहम्माए माणवए चेइय खंभे वइरामएस गोलवट्टसमुगएसु बहुओ जिसकहाओ सन्निखित्ताओ चिट्ठति ताओ णं चंदस्स जाव रन्नो अन्नेसिं च बहूणं जोइसियाणं देवाण य देवीण य अच्चणिजाओ वंदणिज्जाओ पूर्याणि जाओ सकारणिजाओ सम्माणणिजाओ कल्लाणं मंगलं देवयं चेइयं पज्जुवासणिजाओ एवं खलु नो भू चंदे जोइसिंदे जोइसराया चंदवर्डिस विमाणे सभाए सुहम्माए तुडिएण सद्धिं दिव्वाई भोग भोगाइ भुंजमाणे विहरित ॥ इति । वृत्तिर्यथा--' पभू णं भंते ! चंदे ' इत्यादि, प्रश्नसूत्रं सुगमम्, भगवानाह - नो इट्ठे समट्ठे ' इत्यादि नायमर्थः समर्थः - उपपन्नो न युक्तोऽयमर्थ इत्यर्थः, यथा चन्द्रावतंसक विमाने या सुधर्मा सभा तस्यामन्तः पुरेण सार्द्धं, दिव्यान् भोगभोगान् भुञ्जानो विहरतीति, ' ता कहं ते नो पभू' इत्यादि प्रश्नसूत्रं सुगमम्, भगवानाह ' ता चंदस्स गं' इत्यादि, चन्द्रावतंस के विमाने सुधर्मायां सभायां माणवको नाम चैत्यस्तंभोऽस्ति तस्मिंश्च माणवके स्तम्भे वज्रमयेषु सिक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy