SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ तासामशीत्यारूपकं विंशत्या वराटकैः काकिणिरित्यर्थः । तथा विरलिका नाम द्विसरसूत्रपटी सा साधूनां न कन्पते, दुःप्रेच्य त्वात् । इति कल्पवृत्तौ द्वितीयखंडे १२३ पत्रे ॥ ६० ॥ जो भइ नत्थि धम्मो, न य सामइयं न चैव य वयाई । सो समणसंघवज्झो, कायव्वो समणसंघेण ॥ २ ॥ इति श्री तीर्थोद्गालिकप्रकीर्णके ॥ ६१ ॥ अभिप्रायस्तु स्पष्ट एव । स्थेनापि सह केवली विहरतीत्यचराणि लिख्यन्ते निवि अट्टमयट्ठाणे, सोसियकसाए जिइंदिए । विहरिजा ते सद्धिं तु छउमत्थेयवि केवली ॥ ४२ ॥ इति गच्छाचारप्रकीर्णके ॥ ६२ ॥ द्वाविंशतेः परीषाणां मध्ये उष्णाः के ? शीतलाथ के ? इत्यभिप्रायों लिख्यते 66 इत्थ सकारपरीसहाय, दो भावसीयला एए । सेसा वीसं उण्हा, परीसहा होंति नायव्वा ॥ १ ॥ निर्युक्तौ ॥ ६३ ॥ समन्ताद्विस्तृतपुष्पप्रकरे समवसरणे साधूनां तिष्ठतां कथं न सचित्ते सङ्घट्टदोष इति शङ्कानिरासो लिख्यतेपुष्पवृष्टिरत्राहुः परे - कथमम्लान पुष्पप्रकरोपरि सर्वथा सच्चित्तसङ्घट्टनादिविरतानां यतीनामवस्थानादि युज्यते । अत्र केचित् प्रेरयन्ति-साध्ववस्थानस्थाने देवा न किरन्तीति । अन्ये त्वाहुः - नैतदेवम्, प्रयोजनेऽन्यत्रापि साधूनां गमनादिरपि सम्भवात् । केवलं विकुर्वितत्वात्तानि सचित्तानि न सम्भवन्ति । अन्ये त्वाद्दुः-न विकुर्वितान्येव तानि, जलजस्थलजानामपि Jain Education International For Private & Personal Use Only "9 इत्याचाराङ्ग www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy