SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ रत्नाकर विचार || दयस्तावत् , प्रातःसन्ध्या प्रजायते ॥ १॥ अर्के स्तमिते यावनक्षत्राणि नमस्तले । द्वित्राणि नैव वीक्षन्ते, तावत्सायं | विदुर्बुधाः ॥२॥" इति श्राद्धविधौ ॥ ५६ ॥ ॥१७॥ । नागवल्लीदलेषु च निरन्तरं जलक्लेदादिना नीलीकुन्थ्वण्डकादिविराधना भूयसी ततस्तानि पापभीरवो रात्रौ न व्यापारयन्ति येऽपि व्यापारयन्ति तेऽपि सम्यन्दिवा संशोध्यैव । ब्रह्मचारिणा तु विशिष्य तानि त्याज्यानि, कामाङ्गत्वात्तेषाम् । प्रत्येकसचित्तेऽप्येकस्मिन् फलादावसङ्ख्यजीवविराधनासम्भवः । यदागमः-"जं भणियं पजत्तगनिस्साए वकमतंऽपज्जत्ता जत्थेगो पज्जत्तो तत्थ असंखा अपज्जत्ता"। बादरैकेन्द्रियेष्वेवमुक्तम् सूक्ष्मे तु यत्रैकोऽपर्याप्तस्तत्र तन्निश्रया नियमादसङ्ख्थेयाः पर्याप्ताः स्युरित्याचाराङ्गवृत्त्यादावुक्तम् । इति श्राद्धविधौ ॥ ५७ ॥ अभिप्रायस्तु स्पष्ट एव । अधिकोपधिधारी साधुन भवतीति ये वदन्ति तदवबोधाय लिख्यते तत्र स्थविरकल्पे जघन्यतोऽपि चतुर्दशोपकरणान्येव । उत्कृष्टपदिकोपकरणचिन्तायां तु शीताद्यसहिष्णून् तपस्वी बालग्लानान् प्रतीत्य यावत्संयमहेतुर्द्विगुणोऽप्यधिको वा उपधिरवगन्तव्यः । इति श्री निशीथचूर्णाद्यागमे ॥ ५८॥ तथा-"मुनजुनं पुण तिविहं, जहन्नयं मज्झिमं च उक्कोसं । जहनं अद्वारसगं, सयसाहस्सं च उक्कोसं ॥१॥" एतद्गाथोक्तं त्रिविधप्रमाणमपि वस्त्रं साधूनां ग्रहीतुं न कन्पते, किं त्वष्टादशरूपकमानान्न्यूनमूल्यं कल्पते साधूनाम् । इति स्थानाङ्गवृत्तौ ॥ ५९॥ ___ रूपकमानमनेकार्थावचूर्णौ त्वेवमुक्तमस्ति--चतुर्भिर्वराटकैगंडकः, तेषां पञ्चविंशत्या पणः, तच्चतुर्थोऽशः काकिणिः ॥१८॥ Jan Education Intern For Private Personal Use Only aw.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy