SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ याए निसियाए णिसीयति णिसीयित्ता पंडुरायं रज्जे य जाव अंतेउरे य कुसलोदंतं पुच्छइ । तते णं से पंडुराया कोंतीदेवी पंच य पंडवा कच्छुल्लणारयं आढायंति जाव पज्जुवासंति । तते णं सा दोवती देवी कच्छुल्लणारयं अस्संजयअविरय अप्पडियपञ्चक्खायपावकम्मं तिकट्ट नो आढाति नो परियाणति नो अब्भुटेति नो पज़्जुवासति । इति वृत्तिर्यथा-'अस्संजजयअविरय अप्पडियपच्चक्खायपावकम्मे तिकट्ट' असंयतः संयमरहितत्वात् अविरतो विशेषतस्तपस्यरतत्वात् न प्रतिहतानिन प्रतिषेधितानि अतीतकालकृतानि निन्दनतः न प्रत्याख्यातानि च भविष्यत्कालभावीनि पापकर्माणि-प्राणातिपातादिक्रिया येन अथवा न प्रतिहतानि सागरोपमकोटाकोव्यन्तःप्रवेशनेन सम्यक्त्वलाभतः न च प्रत्याख्यातानि सागरोपमकोटाकोट्याः सङ्ख्यातसागरैन्यूनताकरणेन सर्वविरतिलाभतः पापकर्माणि-ज्ञानावरणादीनि येन स तथा पदत्रयस्य कर्मधारयः, इति श्रीज्ञाताषोडशाध्ययने १७२ प्रतौ १४७ पत्रे ॥ ५॥ अपरं च यदि द्रौपदिश्राविका न स्यात्तदा पद्म नाभेन स्वभवने आहता सती आचाम्लपरिगृहीतं षष्ठं षष्ठेन तपः कथं । कृतवती । तच्चोक्तम् ततेणं सा दोवती देवी पउमणाभं एवं वयासी-एवं खलु देवा. जंबुद्दीवे दीवे भारहे वासे बारवतीए णयरीए कन्हे IF णामं वासुदेवे मम पियभाउए परिवसति, तं जति णं से छन्हं मासाणं मम कृवं नो हव्वमागच्छइ तते णं अहं देवा० जं तुमं पदसी तस्स आणाओवयणणिइसे चिट्ठिस्सामि । तते णं से पउमे दोवतीए एयमढे पडिसुणेत्ता दोवतिं देविं कन्न-21 तेउरे ठवेति । तते णं सा दोवति देवी छ8 छद्वेणं अणिक्खित्तेणं आयंबिलपरिग्गहिएणं तवोकम्मेणं अप्पाणं भावेमाणी in Education a nal For Private & Personel Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy