________________
रत्नाकर
विचार
विहरइ । इति वृत्तिस्तु सुगमत्वादस्य नास्ति । इति ज्ञाताषोडशाध्ययने १७२ प्रती १४८ पत्रे ॥६॥
केचिच्चोत्सूत्रभाषी यदि तस्मिन्नेव भवे आलोचयति तदा तत्प्रतिकारः स्यात् , अन्यथा तस्मिन् भवे आलोचनाभावे | च नियमादनन्त एव संसार इति प्रलपन्ति, तच्चायुक्तमेव यतः कालीदेव्या यथाछन्दाया उत्सूत्रभाषिएचा अपि तद्भवेऽगृहीतालोचनाया अपि नानन्तसंसारित्वं श्रूयते, किंतु इतस्तृतीयभवे मुक्तिरुक्ता । ननु यदीयं यथाछन्दोक्ता तदोत्सूत्रभाषिणीति कथमुच्यते ? इति चेन्मैवम् , यथाच्छन्दोत्सूत्रभाषिणोरैक्येनैवोक्तत्वात् । तथा हि-" उस्सुत्तमायरंतो, उस्सुत्तं चेव पनवे माणो । एसो त्ति अहाछंदो, इच्छाछंदो त्ति एगट्ठा ॥ १॥" सूत्रं चेदम्
तते णं सा काली अजा जाया ईरियासमिया जाव गुत्तभयारिणी । तते णं सा काली अजा पुप्फचूला अजाए अंतिए समाइयमाइयातिं एकारसअंगाई अहिजइ बहिं चउत्थ जाव विहरति । तते णं सा काली अजा अन्नया कयाति सरीरपाओसिया जाया यावि होत्था, अभिक्खणमभिक्खणं हत्थे धोवेति पाए धोवेति सीसं धोवेइ मुहं धोवेइ थणंतराई धोवेति कक्खंतराणि धोवेइ गुझंतराई धोवेति जत्थ जत्थ वियणं ठाणं वा सेज्जं वा णिसीहियं वा चेतेइ तं पुव्यामेव अब्भुक्खेत्ता ततो पच्छा आसयति वा सयति वा । तते णं सा पुप्फचूला अजा कालिं अजं एवं वयासी-नो खलु कप्पति देवा० समणीणं निग्गंथीणं सरीरपाउसियाणं होत्तए तुमं च णं देवाणुप्पिया! सरीरपाउसिया जाया अभिक्खणं२ हत्थे धोवेसि जाव आसयाहि वा सयाहि वा, तं तुम देवाणुप्पिया! एयस्स ठाणस्स आलोएहि जाव पायच्छित्तं पडिवजाहि । तते णं सा | काली अजा पुप्फचूलाए अजाए एयमद्वं नो आढाति जाव तुसिणीया संचिट्ठति। तते णं तातो पुप्फचूलाओ अजाओ कालिं
॥६७॥
Jain Education intona
For Private & Personel Use Only
Siww.jainelibrary.org