________________
अजं अभिक्खणमभिक्खणं हीलेंति णिदंति खिसंति गरिहति अवमनति अभिक्ख २ एपमई निवारेति । तते णंतीसे कालीए अजाए समणीहि णिग्गंथीहिं अभिक्खणं२ हीलिजनाणीए जाव वारिजमाणीए इमेपासो अम्भत्थिर जावं समप्पञ्जित्था, जया णं अहं प्रागारवासमझे वसित्था तया णं अहं सर्ववसा जप्पभिई च णं अहं मुंडे भविता श्रागारातो अणगारियं पव्वतिता तप्पभिई च णं परवसा जाया, तं संयं खलु ममं कल्लं पाउप्पभायाए रयणीए जाव जलंते पाडिकयं उवस्सयं उपसंपन्जिता शं विहरित्तए तिकट्ट एवं संपेहेति२ जाव जलते पाडिक उपस्सा गेण्हति, तत्थ णं अणिवारिया अणोहट्टिया सच्छंदमती अभिक्खणमभिक्खणं हत्थे धोवेति जाव आसयइ वा सबइ वा । तते णं सा काली अजा पासत्था पासत्थविहारी ओसन्ना ओसन्नविहारी कुसीला२ अहाछंदार संसत्तार बहूणि वासाणि सामनपरियागं पाउणति पाउणिता (अद्ध) मासियाए संलेहणाए अत्ताणं झूसेतिर सढि (तिसं) भत्ताई अणसणाए छेदेतिर तस्स ठाणस्स अणालोइयअपडिक्ता कालमासे कालं किच्चा चमरचंचाए रायहाणीए कालीवडिंसए भुवणे उववायसभाए देवसयणिजंसि देवसंतरिया अंगुलस्स असंखेजभागमेत्ताए ओगाहणाए कालीदेवित्ताए उववना । तते णं सा काली देवी अहणाववना समाणी पंचविहाए पजत्तीए जहा सूरियाभो जाव भासामणपजत्तीए । तते णं सा कालीदेवी च उन्हें सामाणियसाहस्सीणं जाव अन्नेसिं च बहूर्ण कालीवडेंसगभवणवासीणं असुरकुमाराणं देवाण य देवीण य आहेवचं जाव विहरति । एवं खलु गोयमा! कालीए देवीए सा दिवा देविड्डी लडा पत्ता अभिसममागया कालीए णं भंते ! देवीए केतियं कालं ठिती पत्र|त्ता गोयमा! अड्डाइजाई पलिग्रोवमाई ठिती पन्नता । काली णं भंते ! देवी तामो देवलोगाओ अणंतर उंवट्टित्ता
in Education
For Private
Personal Use Only
www.jainelibrary.org