________________
विचार- IG स्थापयित्वेत्यर्थः, 'तिक्खुत्तो मुद्धाणं धरणितलंसि निवेसेइ ' निवेशयतीत्यर्थः । ' इसिं पच्चुन्नमह करतलपरिग्गहियं - रत्नाकर
जलि मत्थए कट्ट एवं वयासी नमात्थु णं अरिहंताणं जाव संपत्ताणं वंदति नमसति२ जिणघराउ पडिनिक्खमह'
त्ति तत्र वंदते चैत्यवन्दनविधिना प्रसिद्धेन नमस्यति पश्चात्प्रणिधानादियोगेनेति वृद्धवाः। न च द्रौपद्याः प्रणिपातदण्डकEL मात्रं चैत्यवन्दनमभिहितं सूत्रे इति सूत्रमात्रप्रामाण्यादन्यस्यापि श्रावकादेस्तावदेव तदिति मन्तव्यम् , चरितानुवादरूपत्वाद-17
स्य, न च चरितानुवादवचनानि विधिनिषेधमाधकानि भवन्ति, अन्यथा सूर्यामादिदेववक्तव्यतायां बडूनां शस्खादिवस्तुनामर्चनं श्रूयते तदपि विधेयं स्यात् । किञ्चाविरतानां प्रणिपातदण्डकमात्रमाप चैत्यवन्दनं संभाव्यते, यतो वन्दते नमस्यतीति पदद्वयस्य वृद्धान्तरव्याख्यानमेवमुपदर्शितम् , जीवाभिगमवृत्तिकृता विरतिमतामेव प्रसिद्धचैत्यवन्दनविधिर्भवति, अन्येषां तथाभ्युपगमपुरस्सरकायोत्सर्गासिद्धेः । ततो वन्दते सामान्येन, नमस्यति आशयवृद्धेः प्रीत्युत्थानरूपनमस्कारेणेति ।। इति श्रीज्ञाताषोडशाध्ययने ६८ प्रतौ ८६ पत्रे ॥४॥
केचिच्च प्रतिमापूजकत्वर्ण्ययैव द्रौपदीमश्राविकां वदन्ति, सा च गेहे नर्दितैव । यतः सा द्रौपदी परमश्राविका प्रतीयते, येन नारदमसंयतमविरतमिति कृत्वाऽभ्युत्थानादि न कृतवती । तथा हि
तते णं से पंडुराया कच्छुल्लणारय एजमाणं पासति पासित्ता पंचहिं पंडवेहिं कुंतीए देवीए यसद्धिं आसणातो अन्भुट्ठति अभुद्वित्ता कच्छुल्लणारयं सत्तट्ठपयाई पच्चुग्गच्छइ पच्चुग्गच्छित्ता तिक्खुत्तो आयाहिणपयाहिणं करेति करेपत्ता वंदति नमंसति महारिहेणं आसणेणं उवणिमंतेति । तत्ते णं से कच्छुनखारए उदगपरिफासियाए दन्भुवरिपच्चुत्थु
Jain Education
a
l
For Private Personal Use Only
www.jainelibrary.org