________________
विचार. मानाचामासानानपापा
॥ ७७॥
वा-अनिन्द्यक्रिया प्रक्रिया वा-पापक्रिया पापेतरक्रिययोरास्तिककल्पितत्वेनापरमार्थिकत्वात् , भणंति च “ पिब खाद च चारुलोचने ! यदतीतं वरगात्रि! तन्न ते । न हि भिरु ! गतं निवर्त्तते, समुदयमात्रमिदं कलेवरम् ॥१॥" एवमित्यादि निगमनम् । तथा इदमपि द्वितीयं नास्तिकदर्शनापेक्षया कुदर्शनं कुमतमसद्भाववादिनः प्रज्ञापयन्ति मूढाः-व्यामोहवन्तः, कुदर्शनता च वक्ष्यमाणस्यार्थस्याप्रमाणत्वात्तद्वादिप्रोक्तप्रमाणस्य च प्रमाणाभासत्वाद्भावनीया, किम्भूतं दर्शनं १ इत्याह-सम्भूतो-जातोऽण्डकात्-जन्तुयोनिविशेषात् लोकः-क्षितिजलानलानिलवननरनरकनाकितिर्यगुरूपः, तथा स्वयम्भूवा-ब्रह्मणा स्वयं च-आत्मना निर्मितो-विहितः तत्राण्डकप्रसूतभुवनवादिनां मतमित्थमाचक्षते-“पुवं आसि जगमिणं, पंचमहन्भूयवजियगभीरं । एगमवं जलेणं, महप्पमाणं तहिं अंडं ॥ १ ॥ वीईपरेण घोलंत, अच्छिउं सुइरकालो फुट्ट । फुटं दुभागजायं, अब्भं भूमी य संवुत्तं ॥ २॥ तत्थ सुरासुरनारगसमणुय सचउप्पयं जगं सव्वं । उप्पलं भणियमिणं, बंभंडपुराणसत्थंमि ॥३॥" तथा स्वयम्भूनिर्मितजगद्वादिनो भणन्ति-"आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अवितर्कामविज्ञेयं, प्रसुप्तमिव सर्वतः ॥१॥ तस्मिन्नेकार्णवीभूते, नष्टस्थावरजङ्गमे । नष्टामरनरे चैव, प्रणष्टोरगराक्षसे ॥२॥ केवलं गहरीभूते, महाभूतविवर्जिते । अचिन्त्यात्मा विभुस्तत्र, शयानस्तप्यते तपः ॥३॥ तत्र तस्य शयानस्य, नाभेः पद्म विनिर्गतम् । तरुणरविमण्डलनिभं, हृद्यं काञ्चनकर्णिकम् ॥ ४॥ तसिन् पझे भगवान् , दण्डी यज्ञोपवीतसंयुक्तः। ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातरः सृष्टाः ॥ ५॥ अदितिः सुरसङ्घानां, दितिरसुराणां मनुर्मनुष्याणाम् । विनता विहङ्गमानां, माता विश्वप्रकाराणाम् ॥ ६॥ कदुः सरीसृपाणां, सुलसा माता च नागजातीनाम् ।।
॥ ७७॥
Jain Education Interieur
For Private & Personel Use Only
www.jainelibrary.org