________________
Jain Education Inten
प्रथमपदसूत्रवृत्तौ ४०० प्रतौ २६ पत्रे ॥ ३ ॥
अथ निगोदजीवा यथाऽऽहारान्नपानादिकं गृह्णन्ति, यथा चैकस्मिन् शरीरेऽनन्तास्तिष्ठन्तो मृदुधियां प्रतीतिपथमवतरन्ति, यथा च तेषामानन्त्यं सुखेन प्रतीयते तथा लिख्यते
समयं वकंताणं, समयं तेसिं सरीरनिव्वती । समयं श्रागुग्गहणं, समयं ऊसासणीसासो ॥ १ ॥ एकस्स उ जं गहणं, बहू साहारणाण तं चेत्र । जं बहुयाएं गहणं, समासत्र तंपि एगस्स ॥ २ ॥ साहारणमाहारो, साहारण आणुपाणगहणं च । साहारणजीवाणं, साहारणलक्खणं एयं ॥ ३ ॥ जह अयगोलो घंतो, जाओ तत्ततवणिज्जसंकासो । सव्वो गणपरियो णिगोयजीवे तहा जाण ॥ ४ ॥ एकस्स दोन्ह तिन्ह व संखिजाय व य पासिउं सक्का । दीसंति सरीराई, णिगोयजीवाणगंताणं || ५ || लोगागासपएसे, गिगोयजीवं ठवेहि इक्किकं । एवं मविजमाणा, हवंति लोगा अता उ ॥ ६ ॥ एतद्वृत्तिर्यथा - ' समयं ' इत्यादि, 'समयं ' युगपद्वयुत्क्रान्तानां - उत्पन्नानां सतां तेषां साधारणजीवानां 'समयं ' - एककालं शरीर निवृत्तिर्भवति, समकं च प्राणापानग्रहणं - प्राणापानयोग्य पुद्गलोपादानम्, ततः समकम् - एककालं तदुत्तरकालभाविनावुवासश्वास ॥ १ ॥ तथा एकस्य यदाहारादिपुद्गलानां ग्रहणं तदेव बहूनामपि साधारणजीवानामवसेयम्, किमुक्तं भवति ? यदाहारादिकमेको गृह्णाति शेषा अपि तच्छरीराश्रिता बहवोऽपि तदेव गृह्णन्तीति, तथा च यद् बहूनां ग्रहणं तत्स| पादेकत्र शरीरे समावेशादेकस्यापि ग्रहणम् ||२|| सम्प्रत्युक्तार्थोपसंहारमाह-' साहारण ' इत्यादि, सर्वेषामप्येकशरीराश्रितानां जीवानामुक्तप्रकारेण यत्साधारणं - साधारणः, सूत्रे नपुंसकतानिर्देशः आर्पत्वात्, आहारः- आहारयोग्यपुद्गलोपादानम्,
For Private & Personal Use Only
www.jainelibrary.org