________________
विचार
॥ ६४ ॥
Jain Education Inter
याबद्धा, पुप्फा संखेजजीविया भणिया । खिहूया अणंतजीवा, जे यावने तहाविद्या ॥ ८३ ॥ वृत्तिर्यथा - 'पुप्फा जलया इत्यादि, पुष्पाणि चतुर्विधानि, तद्यथा - जलजानि - सहस्रपत्रादीनि स्थलजानि - कोरण्टकादीनि, एतान्यपि च प्रत्येकं द्विधा, तद्यथा - कानिचिट्टन्तबद्धानि अतिमुक्तकप्रभृतीनि कानिचिन्नालबद्धानि जातिपुष्पप्रभृतीनि अत्र एतेषां मध्ये कानिचित्पत्रादिगतजीवापेक्षया सङ्घयेयजीवानि कानिचिदसङ्घयेयजीवानि कानिचिदनन्तजीवानि, यथागमं बोद्धव्यानि ॥ ८२ ॥ अत्रैव कश्चिद्विशेषमाह - ' जे केइ खालियाबडा ' इत्यादि, यानि कानिचिन्नालिकावद्धानि पुष्पाणि जात्यादिगतानि तानि सर्वाण्यपि सङ्ख्येयजीवकानि भणितानि तीर्थंकर गणधरैः, स्त्रिपुष्पं पुनरनन्तजीवम्, यान्यपि चान्यानि स्निहूपुष्पकल्पानि | तान्यपि तथाविधानि - अनन्तजीवात्मकानि ज्ञातव्यानि ॥ ८३॥ इति श्रीप्रज्ञापनाप्रथमपदसूत्रवृत्तौ ४०० प्रतौ २८ पत्रे ॥ २ ॥
अथ पुष्पफलका लिङ्गफलादीनां वृन्तादीनि यावज्जीवात्मकानि भवन्ति तल्लिख्यते
पुप्फफलं कालिंगं, तुंबं तउसेलवालुवालुकं । घोसाडयं पडोलं, विंड्रयं चेव तेंड्स ॥ ९० ॥ बिंटं मंसकडाई, एयाई हुति एगजीवस्स । पत्तेयं पत्ताई, सकेसरम केसरं मिंजा ॥ ६१ ॥ वृत्तिर्यथा-- पुष्पफलमेवं कालिङ्ग तुम्बं त्रपुषं ' एलवालु ' त्ति चिर्भटविशेषरूपं वालुकं-चिर्भटम् । तथा घोषातकं पटोलं तेन्दुकं विन्दूसं च यत्फलम् एतेषु प्रत्येकं 'बिष्टं' वृन्तं 'मंसकडाहं ' इति मांसं -गिरं तथा कटाहं, एतानि त्रीणि एकस्य जीवस्य भवन्ति एक जीवात्मकान्येतानि त्रीणि भवन्तीत्यर्थः । तथा एतेषामेव पुष्पफलौदीनां तिन्दुक (स) पर्यन्तानां पत्राणि पृथक् 'प्रत्येकं ' इति प्रत्येकशरीराधिष्ठितानि - एकैकजीवाधिष्ठि तानीत्यर्थः । तथा सकेसरा केसरा वा मिला - बीजानि प्रत्येकमेकैकजीवाधिष्ठितानि ॥ ६०-६१ ॥ इति श्रीप्रज्ञापना
For Private & Personal Use Only
रत्नाकरः
॥ ६४ ॥
www.jainelibrary.org