________________
॥१८६॥
विचार- न्तसमयप्रवर्षिणो यथोत्तरं सकलबीजप्लोषाय प्रवर्त्तन्ते । पुष्करावर्त्तमेष क्षीरमेघघृतमेषामृतमेघरसमेघाः पुनः कन्पस्यादौ सकलबीजाद्युत्पत्तये यथोत्तरं सम्भवन्ति । तदुक्तम् - " तदा च विरसा मेघाः, चारमेघाम्ल मेघकाः । विषाग्न्यशनिमेघाश्र, वर्षिष्यन्त्यात्मसन्निभम् ॥ १ ॥ येन भावी कासः श्वासः, शूलं कुष्टं जलोदरम् । ज्वरः शिरोऽर्त्तिरन्येऽपि मनुष्याणां महामयाः || २ || दुःखं स्थास्यन्ति तिर्यश्वो, जलस्थलखचारिणः । भावी क्षेत्रवनारामलतातरुतृणचयः ॥ ३ ॥ " अपि च'तत्राद्यः पुष्करो मेघो, महीं निर्वापयिष्यति । द्वितीयः क्षीरमेघाख्यो, धान्यमुत्पादयिष्यति ॥ ४ ॥ तृतीयो घृतमेघाख्यः, स्नेहं सञ्जनयिष्यति । तुर्यस्त्वमृत मेघारख्यः, औषध्यादि करिष्यति ॥ ५ ॥ पृथ्वादीनां रसकर्त्ता, रसमेवश्च पञ्चमः । पञ्चत्रिंशहिना वृष्टिर्भाविनी सौम्य ! दुर्दिना || ६ || " इत्यादि श्रीउपदेशरत्नाकरे नवमतरङ्गे ।। ५२ ।।
66
अथ प्रतिक्रमणे कस्मिन् समये कर्त्तव्ये तल्लिख्यते -
एषां कालस्तूत्सर्गेणैवमुक्तः । श्रद्धनिबुड्डे सूरे, सुत्तं कति गीत्था | इय वयणपमाणेणं, देवसियावस्सए कालो ।। १ ।। रात्रिकस्य चैवम् — आवस्सयस्स समए, निद्दामुहं चयंति आयरिया । तह तं कुणति जह दस, पडिलेहाणंतरं सूरो || १ || अपवादतस्तु दैवसिकं दिवसतृतीयप्रहरादर्द्धरात्रं यावत् । योगशास्त्रवृचौ तु मध्याह्नादारम्यार्द्धरात्रं यावदित्युक्तम् । रात्रिकमर्द्धरात्रादारभ्य मध्याह्नं यावत् । उक्तमपि — "उग्घाडपोरिसिं जा राइयमावस्सयस्स चुन्नीए ववहाराभिप्पाया भत पुण जाव पुरिम " । इति श्राद्धविधी द्वितीयप्रकाशे ७६ पत्रे ॥ ५४ ॥
अथ केचित् पाक्षिकोपवासादिकं पूर्णिमायां कुर्वते तच्च सिद्धान्तविरुद्धं यथा
Jain Education vtional
For Private & Personal Use Only
रत्नाकर
॥ १८६॥
www.jainelibrary.org