SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ विचार रत्नाकर ॥२०॥ इयदागमोक्तयुक्तिप्रचयाचदुपार्जितं मया सुकृतम् । तेन ममास्तु विशिष्टा, निरन्तरं बोधिबीजाप्तिः॥ ३२॥ अस्मिसचविपक्षपचतिमिकनासाग्रहप्रस्फुरत्-सत्पचौघतिमिङ्गले कलजयश्रीमन्दिरे सुन्दरे । उद्यद्भरिविचारचारुलहरीप्रव्यक्तयुक्त्यावली-मुक्ताः स्वच्छजले चिरं मणिगणैः क्रीडन्तु ते धीवराः ॥ ३३ ॥ यावद्दिव्यवधूविलासरसिकः खर्भोगमङ्गीसुखं, जंभारातिरसौ भुनक्ति भगवानुभूतभाग्याभृतः। तावत्सर्गनिरर्गलान्तरतमःस्तोमप्रणाशक्षम, शस्तं शास्त्रमिदं निरस्तदुरितं पृथ्वीतले नन्दतात् ॥ ३४ ॥ यावयोमतरङ्गिणीजलमिलत्कलोलमालालस-दिग्दन्तावलकीर्णवर्ण्यसलिला सेकप्रणष्टश्रमम् । ज्योतिश्चक्रमनुक्रमेण नभसि भ्रामत्यजस्रं चितौ, तावनन्दतु शास्त्रमेतदन, विद्वज्जनानन्दनम् ॥ ३५ ॥ दशेनहिमकरगंगनवेयकसङ्ख्थवत्सरे जातः । आश्विनसिति तुर्यायां, यत्नः सफलो गुरुमहिम्ना ॥ ३६ ॥ ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृपरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरिशिष्यो पाध्यायश्रीश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे संकीर्णविचारसमुच्चयनाम्नीवेला समाप्ता ॥ S V XXX ॥ इति श्रीविचाररत्नाकरः समाप्तः॥ M IF२०१॥ al Education Interes For Private & Personel Use Only Ninww.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy