SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ विचार ॥१०॥ एवैतदीयाङ्गस्यावसरः स एवास्यापीति, तत्रावसरसूचिका इमा गाथा:--"तिवरिसपरियायस्स उ, आयारपकप्पनाममज्झयणं । वरना | चउवरिसस्स य सम्मं, सूअगडं नाम अंग ति ॥ १॥ दसकप्पव्ववहारा, संवच्छरपणगदिक्खियस्सेव । ठाणं समवाओ विय, अंगे ते अदुवासस्स ॥२॥ दसवासस्स विवाहो, एगारसवासगस्स य इमे उ । खुड्डिअविमाणमाई, अज्झयणा पंच नायव्वा ॥ ॥३॥ बारसवासस्स तहा, अरुणोवायाइ पंच अज्झयणा । तेरसवासस्स तहा, उट्ठाणसुमाइया चउरो॥४॥ चउदसवासरस तहा, आसीविसभावणं जिणा विति । पन्नरसवासगस्स य, दिट्ठीविसभावणं तह य ॥५॥ सोलसवासाइसु य, एगुत्तरवुड्डिएसु जहसंखं । चारणभावणमहसुविण-भावणा तेअगिणिसग्गा ॥६॥ एगूणवीसगस्स उ, दिहिवाओ दुवालसं अंगं । संपुस्मवीसवरिसो, अणुवाई सव्वसुत्तस्स ॥ ७॥” इति । अत्र पञ्चवस्तुकसूत्रे दशवर्षपर्यायस्य साधोर्भगवत्यङ्गप्रदानेऽवसरस्य प्रतिपादनात् षष्ठाङ्गतया ज्ञाताधर्मकथाङ्गस्य प्रदाने तदनन्तरमवसरः, कारणविशेषे गुर्वाज्ञावशादर्वागपि, ततस्तदुपाङ्गत्वादस्य तदनन्तरमवसरः इति सम्भाव्यते । योगविधानसामाचार्यामपि अङ्गयोगोद्वहनानन्तरमेवोपाङ्गयोगोद्वहनस्य विधिप्राप्तत्वात् । इति जंबृद्वीपप्रज्ञप्तिसूत्रवृत्तौ ३८७ प्रतौ प्रथमवक्षस्कारके ३ पत्रे ॥१॥ केचिच्च क्वचिन्मतान्तरादि दृष्ट्वा अहो इयं स्वकपोलकल्पना, अन्यथा सर्वज्ञप्रणीतेऽर्थे कुतो मतान्तरता ? इत्याद्यसद्वाक्यविप्रतारयन्ति लोकान् परं तदपकर्णनीयं कारणविशेषवशासिद्धान्तेऽपि मतान्तरदर्शनात् । स सिद्धान्तः कारणविशेषश्च लिख्येतेकहि णं भंते ! जंबुद्दीवे दीवे उत्तरडभरहे वासे उसभकूडे नाम पव्वए पन्नत्ते ? गोयमा ! गङ्गाकुंडस्स पञ्चत्थिमेणं वा॥१०३ Jain Education national For Private & Personal Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy