________________
सिंधुकुंडस्स पुरच्छिमेणं चुल्लहिमवंतस्स वासहरपव्वयस्स दाहिणिल्ने णितंबे, एत्थ णं जंबुद्दीवे दीवे उत्तरभरहे वासे उसभ-d कूडे णामं पव्वए पन्नत्ते, अट्ट जोयणाई उड्ढे उच्चत्तेणं, दो जोयणाई उव्वेहेणं, मूले अट्ठ जोअणाई विक्खंभेणं, मज्झे छ जोषणाई विक्खंभेणं, उवरिं चत्तारि जोयणाई विक्खंभेणं, मूले साइरेगाई पणवीसं जोयणाई परिक्खेवेणं, मज्झे साइरेगाई अट्ठारस जोयणाई परिक्खेवेणं, उवरि साइरेगाई दुवालस जोयणाई परिक्खेवेणं । पाठान्तरं-मूले वारस जोषणाई विक्खंभेणं, मज्झे अट्ठ जोयणाई विक्खंभेणं, उप्पिं चत्तारि जोयणाई विक्खंभेणं, मूले साइरेगाई सत्ततीसं जोयणाई परिक्खेवेणं, मज्झे साइरेगाइं पणवीसं जोयणाई परिक्खेवेणं, उप्पिं साइरेगाई बारस जोयणाई परिक्खेवेणं, मूले विच्छिन्ने मज्झे संखित्ते उप्पि तणुए गोपुच्छसंठाणसंठिए, सव्वजंबूणयमए अच्छे सण्हे जाव पडिरूवे ॥ इति ।। वृत्तिर्यथा 'कहि णं' इत्यादि, क भदन्त ! जम्बूद्वीपे द्वीपे उत्तरार्द्धभरते वर्षे ऋषभक्टो नाम्ना पर्वतः प्रज्ञप्तः ? भगवानाह-गौतम ! गङ्गाकुण्डस्य यत्र हिमवतो गङ्गा निपतति तद्गङ्गाकुण्डं, तस्य पश्चिमायाम् , यत्र तु सिंधुनिपतति तत्सिन्धुकुण्डं तस्य पूर्वस्यां, चुल्लाहिमवतो वर्षधरस्य दाक्षिण्यात्ये नितम्बे, सामीप्यकसप्तम्या नितम्बासन्ने इत्यर्थः, अत्र प्रदेशे जम्बूद्वीपे द्वीपे उत्तरार्द्धभरते वर्षे ऋषभकूटो नाम्ना पर्वतः प्रज्ञप्तः, अष्टौ योजनान्यूर्बोच्चत्वेन, द्वे योजने उद्वेधेन-भूमिप्रवंशेन, उच्चत्वचतुर्थाशस्य भूम्यवगाढत्वात् , अष्टानां च चतुर्थाशे द्वयोरेव लाभात् , मूलमध्यान्तेषु क्रमादष्टषट्चत्वारि योजनानि विष्कम्भेन-विस्तरेण उपलक्षणत्वादायामेनापि समवृत्तस्यायामविष्कम्भयोस्तुल्यत्वादिति, तथा मूलमध्यान्तेषु पञ्चविंशतिरष्टादश द्वादश च योजनानि सातिरेकाणि परिक्षेपेण-परिधिना, अथास्य पाठान्तरं वाचनाभेदस्तगतपरिमाणान्तरमाह-मूले द्वादश योजनानि विष्कम्भेन मध्येऽष्टयोजनानि विष्कम्भेन, उपरि
JainEducation inal
For Private Personal use only
www.jainelibrary.org