SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ कालं शलेशी प्रतिपद्यते इति सम्बन्धः, कियता कालेन विशिष्टां इत्यत आह-हस्वपञ्चाक्षरोच्चारणाद्धया, किमुक्तं भवति : नातिद्रुतं नातिविलंबितं किंतु मध्यमेन प्रकारेण यावता कालेन अणनम इत्येवंरूपाणि पश्चाक्षराण्युच्चार्यन्ते तावता कालेन विशिष्टामिति, एतावान् कालः किं समयप्रमाणः ? इति निरूपणार्थमाह--असङ्खथेयसामयिका-असङ्खथेयसमयप्रमाणाम् , यच्चासङ्ख्थेयसमयप्रमाणं तच्च जघन्यतोऽप्यन्तर्मुहर्तप्रमाणं तत एषाऽप्यन्तर्मुहर्तप्रमाणेति ख्यापनायाह-आन्तमौहूर्तिकी शेलेशीमिति, शीलं-चारित्रं तचेह निश्चयतः सर्वसंवररूपं तद्वाह्यं तस्यैव सर्वोत्तमत्वात , तस्येशः शीलेशः, तस्य याऽवस्था सा शैलेशी, तां प्रतिपद्यते, तदानीं च ध्यानं ध्यायति व्यवच्छिन्नक्रियमप्रतिपाति, उक्तं च--" सीलं व समाहाणं, निच्छयो सव्वसंबरो सो य । तस्सेसो सीलेसो, सेलेसी होइ तदवत्था ॥१॥ हस्सक्खराई मज्झेण, जेण कालेण पंच भम्पति । अच्छाइ सेलेसिगो, तत्तियमित्तं तो कालं ।। २ ॥ तणुरोहारंभाओ. झाबह सहमकिरियानियहि सो। वोच्छिन्नकिरियमप्पडिवाई ।। सेलेसिकालमि ।। ३ ।।" इति श्री प्रज्ञापनापत्रिंशतमपदसूत्रवृत्तौ ५३२ प्रतौ ५३० पत्रे ॥ ११ ॥ ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवादितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरिशिष्यापाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे श्रीप्रज्ञापनाविचारनामा चतुथेस्तरङ्गः ॥ यस्यानुभावेन जगत् समस्तं, शस्तप्रशस्तं वरिवर्ति नित्यम् । तं जैनधर्म सततं श्रयामो, व्यामोहवल्लीगजराजशावम् ॥१॥ अथ क्रमायाताः श्रीजम्बूद्वीपप्रज्ञप्तिविचारा लिख्यन्ते-तत्र यावद्वर्षपर्यायस्य साधोर्यदाचारादिश्रुतमध्याप्यं तल्लिख्यतेयोगो-अवसरस्ततः प्रस्तुतोपाङ्गस्य दाने कोऽवसर ? इति, उच्यते-उपाङ्गस्याङ्गार्थानुवादकतयाङ्गसामीप्येन वत्तेमानाद्य in Education Intenta For Private & Personel Use Only A wwjainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy