________________
विचार- धन्तमपि कालं व्यवच्छिन्नो दृष्टिवाद इति । व्यवच्छेदाधिकारादेवेदमाह-जंबुद्दीवे णमित्यादि । 'देवाणुप्पियाणं' ति युष्माकं रत्नाकर
संबन्धि 'अत्थेगइयाणं संखेजं कालं' ति पश्चानुपूर्त्या पार्श्वनाथादीनां संख्यातं कालम् । 'अत्थेगतियाणं असंखंजं कालं' ॥६ ॥
ति ऋषभादीनां 'आगमेस्साणं' ति आगमिष्यतां-भविष्यतां महापद्मादीनां जिनानां 'कोसलियस्स'त्ति कोशलदेशजातस्य 'जिणपरियाए'त्ति केवलिपर्यायः स च वर्षसहस्रन्यून पूर्वलक्षमिति । इति श्रीभगवतीविंशतितमशतकाष्टमोद्देशके ८०६ प्रतौ ५१४ पत्रे ॥१७॥
प्रतिमारिपवः प्रसह्य जिनप्रतिमारवीकारिता अपि ताः साश्वत्य एव तथा कल्पतया च देवैरेव नमस्करणीया इति प्रलपंन्ति, तच्चोभयमप्येतस्मिन् सूत्रे चारणर्षिभिनमस्कृतत्वेन ' इहं चेइयाई वंदइ' इत्यनेन च निरस्तं द्रष्टव्यम् । तथा हि-d
"कइविहा णं भंते ! चारणा पमत्ता ? गोयमा ! दुविहा चारणा पसत्ता तं जहा-विजाचारणा य जंघाचारणा य । से केण्डेणं भंते ! एवं वुच्चइ विजाचारणा विज्जाचारणा ? गोयमा तस्स णं छटुंछटेणं अणिविखत्तणं तवोकम्मेणं विजाHए उत्तरगुणलद्धिं खममाणस्स विजाचारणलद्धी नामं लद्धी समुप्पजइ, से तेणटेणं जाव विजाचारणा । विजाचारणस्स
णं भंते ! कह सीहा गई ? कह सीहे गइविसए पसते ? गोयमा! अयमं जंबुद्दीवे दीवे जाव किंचि विसेसाहिए परिक्खेवेणं देवे शं महिडीए जाव महेसक्खे जाव इणामेव त्ति कटु केवलकप्पं जंबुद्दीवं दीवं तिहिं अच्छराणिवाएहिं तिक्खुत्तो अणुपरि
यट्टित्ताणं हव्वमागच्छेजा, विजाचारणस्स णं तहा सोहागई तहा सीहे गतिविसए परमत्ते । विजाचारणस्स शं भंते ! तिरियं M केवइए गातर्विसए पत्ते ? गोयमा ! से णं इओ एगेणं उप्पारण माणुसुत्तरे पच्चए समोसरणं करेइ, माणु० २ तहिं चेइ
Jain Education
a
l
For Private & Personal Use Only
alwww.jainelibrary.org