SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ विचार रत्ना ४५ धयन्ति । 'कालमासे 'त्ति कालो-मरणं तस्य मासः प्रक्रमादवसरः कालमासस्तत्र 'कालं किच्च' त्ति कालं कृत्वा 'वाणमंतरेसु 'त्ति बनान्तरेषु वनविशेषेषु भवा अवर्णागमकरणाद्वानमन्तराः अन्येत्वाहुः वनेषु भवा वानास्ते च ते व्यन्तराश्चेति वानव्यन्तरास्तेषामेते वानमन्तरा वानव्यन्तरा वा अतस्तेषु देवलोकेषु देवाश्रयेषु ' देवताए उववत्तारो भवंति' त्ति ये इमे इत्यत्र यच्छब्दोपादानात्ते देवतयोपपत्तारो भवन्तीति द्रष्टव्यम् । 'तेसिंति ये देवलोकेष्वकामनिर्जरावन्तो देवतयोत्पद्यन्ते तेषामिति । इति श्री भगवतीप्रथमशतकप्रथमोद्देशके ८६ प्रतौ ३५ पत्रे ॥ २ ॥ तापसादीनामुत्पादसूत्रं चेदम्"अह णं भंते ! असंजयभवियदव्वदेवाणं१ अविराहियसंजमाणं२ विराहियसंजमाणं ३ अविराहियसंजमासंजमाणं४ विराहियसंजमासंजमाण ५ असन्त्रीणं६ तावसाणं७ कंदप्पियाणं चरगपरिव्वायगाणंह किब्विसियाणं १० तेरिच्छियाणं ११ आजीवियाणं १२ आभियोगियाणं १३ सलिंगीणं दंसणवावन्नगाणं १४ एएसिणं देवलोएसु उववजमाणाणं कस्स कहिं उववाए पन्नत्ते ? गोयमा ! असंजयभवियदब्वदेवाणं जहन्नेणं भवणवासीसु उकासेण उवरिमगेवेजगेसु १, अविराहियसंजाणं जहन्नेणं सोहम्मे कप्पे उक्कोसेणं सब्वट्ठसिद्धे विमाणे २, विराहियसंजमाणं जहन्नेणं भवणवासीसु उक्कोसणं सोहम्मे कप्पे ३, अविराहियसंजमासंजमाणं जहमेणं सोहम्मे कप्पे उक्कोसेणं अच्चुए कप्पे ४, विराहियसंजमासजमाणं जहोणं भवणवासीसु उक्कोसेणं जोइसिएसु ५, असामीणं जहामेणं भवणवासीसु उक्कोसणं वाणमंतरेसु ६, अवसेसा सव्वे जहमणं. भवणघासीसु उक्कोसगं वोच्छामि-तावसाणं जोइसिएसु ७, कंदप्पियाणं सोहम्मे कप्पे ८, चरगपरिवायगाणं बंभलोए कप्पेह, ॥४५॥ Join Education W onal For Private & Personal use only AM www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy